SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ત્રીજા પ્રકરણની પાદનોંધા 'तीर्थाय नम ' इत्येव - मुच्चैरुच्चारितस्तुतिः । रत्नसिंहासने पूर्वाभिमुखो न्यषदत् प्रभुः ॥ - त्रिषष्टि०, ५० 3, स० ४, श्लो० १८. २. (i) तिथं भंते । तित्थं, तित्थगरे तित्थं ? । गोयमा ! अरहा ताव नियमा तित्थगरे, तित्थं पुण चाउव्वणाइण्णे समणसंघे । तं जहा-समणा, समणीओ, सावया, सावियाओ य । १. 3. (ii) भावे तित्थं संघो सुयविहियं, तारओ तहिं साहू । नाणाssइतियं तरणं, तरियव्वं भवसमुद्दोऽयं ॥ (iii) कस्मात् पुनः संघो भावतीर्थमित्याह - भगवतीसूत्र, श० २०, ३०८. - विशेषावस्याभाष्य, गा० १०२८. जं नाणदंसणचरित्तभावओ तग्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ (iv) तित्थं ति पुव्वभणियं, संघो जो नाणचरणसंघाओ । इह पत्रयणं पि तित्थं तत्तोऽणत्थंतरं जेह || Jain Education International - विशेषावश्यम्भाष्य, ० १०३०. - विशेषावश्यम्भाष्य, गा० १३७७. (v) બ્રાહ્મણુ ધર્મમાં પણ માનસ-તીર્થં અને ભૌમ-તીર્થં —એ રીતે તીથૅના બે પ્રકાર બતાવવામાં આવ્યા છે. માનસ-તીર્થ એટલે આધ્યાત્મિક તીર્થં; અને ભૌમ-તીર્થ એટલે તી ભૂમિ. - भुखो, ४६पुराण, अशी भड. साधूनां दर्शनं पुण्यं तीर्थभृता हि साधवः । तीर्थ फलति कालेन, सद्यः साधुसमागमः ॥ - प्रयसित सुभाषित. ४. (i) जगचिंतामणि जगनाह जगगुरु जगरक्खण जगबंधव जगसत्थवाह....... - भगयितामणि यैत्यवधन, गा० १. (ii) पुरिसुत्तमाणं पुरिससीहाणं । पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं ॥ लोगुत्तमाणं लोगनाहाणं । लोग हिआणं लोगपईवाणं लोगपज्जोअगराणं ॥ -नमुत्थुणसूत्र, सू० 3, । — पुइमरवरहीवड्ढेसूत्र, गा० २. (iii) तमतिमिरपडल विद्वंसणस्स सुरवरनरिंदमहिअस्स सीमाधरस्त वंदे पप्फोडियमोहजालस्स ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy