________________
૨૦૩
દ્રવ્ય શબ્દની વ્યુત્પત્તિઓ અને લક્ષણે. १ सः-द्रव्य
सोदति स्वकीयान् गुण-पर्यायान् व्यामोति इति सद्. उत्पाद-व्यय-ध्रौव्ययुक्तं सत् अर्थ-क्रियाकारि च सत्. यदेवार्थ-क्रियाकारि, तदेव परमार्थ-सद्, यच्च नार्थ-क्रियाकारि, तदेव परतोऽप्यसद्-इति.
निज-निज-प्रदेश-समूहैरखण्डवृत्तात्स्वभाव-विभाव-पर्यायादद्रवति, द्रोष्यति, अदुद्रवत्, इति-द्रव्यम्।
गुण-पर्यायवद् द्रव्यम् , गुणाश्रयो द्रव्यं वा । दवए दूयते दोरवयवो विकारो गुणाण ॥ संदावो दव्वं भव्वं भावस्स भूयभावं च जोगं ॥१॥ द्रवति तास्तान्पर्यायान् प्रामोति मुश्चति वा । २-दूयते स्वपर्यायैरेव प्राप्यते मुच्यते वा। ३-४ दुः-सत्ता. तस्या एव अवयवो विकारो वा,इति द्रव्यम् । ५-अवान्तरसत्तारूपाणि द्रव्याणि महासत्ताया अवयवो विकारो
भवत्येवेति भावः ६-भवनं भावसत्तिर्भविष्यति इति भावः, तस्य भाविनः पर्याय
स्य योग्यं यद्रव्यं तदपि द्रव्यम्, राजपर्यायाईकुमारवत् । ७-तथा-भूतं हि पश्चात्कृतो भावः पर्यायो यस्य, तदपि द्रव्यम्, ___ इति दिक् । तदेव द्रव्यमर्थः प्रयोजनं यस्यासौ द्रव्यार्थिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org