________________
१.३... ]
टिप्पणानि पृ० २९. पं० ९. 'शावरेषु'-"तथा शवराणां च षांचित् खनियमखानामचामि विषाचपनयनशक्तियुक्तस्य कारणात् शकुचन्स्येव पुरुषा मन्त्रान् कर्तुम् ।” कर्ण० ३.२४८ ।
पृ० २९. पं० १०. 'मत्रत्वम् तुलना "अपि च न मन्त्रो नामान्यदेष किश्चित् । कि साई सस्येत्यादि । यथाभूताल्यानं सत्यम् । इन्द्रियमनसोर्दमनं तपः । तयोः प्रभावो विषस्तम्भनादिसामर्थ्यम् । स विद्यते येषां पुंसां ते तथा, तेषां सत्यतपःप्रभाववतां पुंसां समीहितार्थस्य साधनम् , तदेष मन्त्रः। - कर्ण० ३.२४८। ।
पृ० २०. पं० २५. 'अवैदिकानाम् तुलना- "अवैदिकानां च वेदादन्येषां बोजादीनामिति । मादिशब्दात् माईत-गारुड-माहेश्वरादीनां मन्त्रकल्पानाम् । मन्त्राणां मनकल्पानां बर्शनात् । विद्याक्षराणि मन्त्राः । तत्साधनविधानोपदेशाः माकपा षांक बौखादीनां मजकल्पानां 'पुरुषकते' पुरुषैःकरणात् ।"-वही।
पृ० २९. पं० २५. 'तत्रापि तुलना- "तत्रापि बौखादिमन्त्रकल्पेऽपि अपौरुषेयत्वे कल्प्यमाने, कथमिवानीमपौरुषेयं पाक्यं सर्वमवितथं स्यात् । किन्तु मिथ्यार्थमपि स्यात् । तथाहीत्यादिना एतदेव बोधयति । बौद्धमत्रकल्पे हिंसामैथुनात्मदर्शनादयः, आदिशब्दाद. मृतवचनादय अनभ्युदयहेतयो दुम्मतवो वर्ण्यन्ते । तरसिंस्त्वबौखमन्त्रकरुपे त एवं हिसादयोऽन्यथा चाभ्युदयहेतषो वर्ण्यन्ते । यदि च सर्वे माकपा अपौरुषेयाः स्युस्तदा वित विवामिषामियान्यवयमेकापौरुषेये कथं सत्यं स्यात् ।" कर्ण० ३.२४४।
पृ. २९. पं० २८. . 'जैनानाममत्रत्वे तुलना-"योद्धादीनां मत्वमेव नास्तीति दाह-बौखादीनाममनावे इति । तदन्यत्रापि तसादु बौखादिम बादन्यत्रापि वैदिक मचे मन्नत्वप्रतिपादनाय कोशपानं करणीयम् । न हि काचिद् व्यक्तिव्यतिरस्तीत्यभिप्रायः । रविरुवं चतत् 'बौखादयो न मन्त्राः' इति । तथाहि विषादिकर्मकतो विषादी कुर्वन्तो बौखा अपि मन्त्रा दृश्यन्ते । तेन तर बौखादिषु मन्त्रकस्पेषु ममत्वमपि बिप्रतिषिसम । विषकर्मादिकरणद्वारेण वैदिकानामपि ममत्वव्यवस्थापनात् । न च विषम्मनादिखामर्ययोगात् वेदवाक्यं लौकिकवाक्यादतिशयपवित्येवापौरुषेयं युकम्।" कर्ण० ३.२४४ ।
पृ. ३०.० १. 'मुद्रामण्डल' तुलना-"पाण्यालसभिवेशो मुद्रा । मण्डलं देवतादिरचनाविशेषः । ज्यानं देवतादिरूपचिन्तनम् । तैरनसरैपशब्दखभावः स्वकर्माणि विषाय. पनयनादिलक्षणानि क्रियन्ते । म ब तानि मुद्रामण्डलध्यानानि मपौरुषेयाणि युज्यन्ते ।" वही।
पृ. ३०. पं० ३. 'अथ यदि तुलना- "यदि बौखेतरी मन्त्रकम्पो सावपि पौरुषेयौ तोच सत्यप्रमवौ मषितथाभिधायिपुरुषात्पनौ । तत् कथमिदानीं तावेष सत्यमभवी मनकापी बांयेतरौ परस्परविरुखो युज्यते । एका हिंसादीनामनभ्युदयतुत्वेन देशमादन्यत्राभ्युदयतुत्वेन । नेस्यादिना परिहरति । सर्वत्र ती मकस्पो सत्यप्रभवी येनायं विरोधः किन्तु प्रभावयुक्तपुरुषप्रतिज्ञालक्षणावपि तो मनकल्पी स्तः । प्रभाषषता पुरुषेण 'इमां वर्णपदरचनामभ्यस्यति द्विधि चानुतिष्ठति तस्याहं यथाप्रतिज्ञातं अर्थ संपादयिष्यामि' इति या प्रतिक्षा तल्लक्षणावपि मनपा भवतः । ततोऽन्यथा पाचपि मभावयुक्तौ मन्त्रकापौ कुर्यादेवेत्याविरोधः।" वही।
पृ० ३०. पं०.६. 'अथ वेदेतरयो' तुलना-"मनु सामान्यतो रहं पौरुषं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि,वितथमवगम्यते । न, अन्यत्वात् । नहिभव्य
न्या.२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org