SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं चोत्तीस पंच, तेरस दुगं च, बाताल पंच भागाणि । छाताल दुगे, - गं पण, चतुपण्णं चेव दो भागा ॥ २२० ॥ ॥ पंच साधारणमंडलाणि गता [णि ] ॥ णव छ, च्छप्पण्णेकं, एक्कावीसं च तिण्णि बोद्धव्वा । 'चो तालीस तिगहिय, तेत्तीसा चेव तेत्तीसा ॥ २२१ ॥ चोतोला चतु, इगवीसं ति, च्छप्पण्ण एग, णव छक्कं । ॥ प्रत्येकं षड् मण्डलानि गतानि ॥ चतुपण्ण दुगे, - गं पण, छातालीसं च दो चेव ॥ २२२ ॥ बाताल पंच, तेरस दुगं च, चोत्तीस पंच भागा य । इगितीसेगं, चतुवीस छक्क, तेवीस एक्कं च ॥ २२३ उँगुवीसा चउ, छत्तीस तिण्णि, एक्कारसेव चउर, -ऽट्ठ। दो दो तेत्तीस य, णत्थि चउण्हं पि सत्तंसा ॥ २२४ ॥ णवणउतिं च सहस्सा छच्चेव सया हवंति चत्ता य । सूराण तू अबाधा अब्भंतरमंडलत्थाणं ॥ २२५ ॥ एतस्स णिफत्ती - जंबुद्दीवस्स विक्खंभो सयसहस्सातो १००००० । असीतसतं १८० बिगुणं तिण्णि सयाणि सहाणि ३६० । एस सूराण अबाधा होति । एस रासी ॥। २२२ तः २२५ ॥ एक्वं च सयसहस्सं सतं दिव ं च अंतरं होति । सूरस्स य सूरस्स य मज्झिमए मंडल ठिताणं ॥ २२६ ॥ Jain Education International ५१ १. चत्तालीसं वि० पु० मु०, अशुद्धोऽयं पाठभेदः ।। २. चडयाला पु० मु० वि० ॥ ३. गुणवीसा मु० । उगुणतीसा जेटि० खंटि० । इगतीसा पु० वि० ॥ ४ चत्ताला पु० मु० वि० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy