SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पाययटिप्पणगसमेयं ५१० एगट्ठीए गुणिताणि एक्कत्तीसं सहस्सा सतं च दसाधिगं ३१११०, एत्तो अट्ठ भागा सुद्धा, सेसा एक्कत्तीसं सहस्सा सतं च बिउत्तरं ३११०२, एतस्स रासिणो चोदसहिं १४ गुणिताए एगट्ठीए ६१ अट्ठहिं सतेहिं चतुप्पण्णेहिं ८५४ भागो, लद्धाणि छत्तीसं जोयणाणि यो० ३६, सेसाणि तिण्णि सयाणि अट्ठावण्णाणि ३५८ एगट्ठिभागे काहामो त्ति एगट्ठीय एगट्ठिभागो एक्को छेदस्स एगट्ठिभागो, चोइस चोदसहिं अंसाणं भागो, लद्धा पणुवीसा एगट्ठिभागा २५, सेसा अट्ठ चोदसभागा : अद्धेणोवट्टिता जाता चत्तारि सत्तभागा एवं चंदविकप्पो एक्को छत्तीसं जोयणाणि पणुवीसं एगट्ठिभागा चत्तारि य सत्तभागा यो० ३६२५, एत्तो पणुवीसातो चंदस्स अंगमंडलं छप्पण्णा सोधेतन्व ति सोधणं णत्थि त्ति छत्तीसाओ रूवं घेत्तूण एगट्टितं पणुवीसाए पक्खित्तं [६१ + २५%८६], एत्तो छप्पण्णा सुद्धा, सेसा तीसा ३०, एवं चंदमंडलंतरिया पणतीसं जोयणाणि तीसं एगट्ठिभागा चत्तारि य सत्तभागा यो० ३५३, एसा चंदमंडलंतरिया ॥ २१५॥ "एकारस एगट्ठीकलाओ चत्तारि सत्तभागा य" रवि-ससिअबाधा पत्तेगं साधारणं च जतिच्छसे गाउं इच्छा तु मग्ग रूवूणगुणं अभंतरं तु सूरस्स । तस्सेसं सामण्णं सामण्णविसेसितं ससिणो ॥ २१६ ॥ छट्ठादी रविसेसं रवि-ससिणो अंतरं तु णातव्वं । तं च ससि सुद्ध सूरंतरा हितं अंतरं बाहिं ॥ २१७॥ जत्थ ण सुज्झति सोमो तं ससिणो तत्थ होति पत्तेयं । तस्सेसं सामण्णं सामण्णविसेसितं रविणो ॥ २१८॥ अढे, कारस चतु, छत्तीसा तिण्णि उ, गुणवीस चत्तारि । तेवीसेगं, चतुवीस छक्के, इगतीस एक्वं च ॥ २१९॥ १. इच्छामंडलरूवूणगणियमभं° पु० मु० म० वि०॥ २. छट्ठादिसु रवि मु० म०। छट्ठाई रवि पु०। छलादी रविसेसं० २१७ इति जत्थ ण सुज्झति सोमो. २१८ इति गाथायुगलं खंटि० नास्ति ॥ ३. एक जेटि० खंटि०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy