SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं लद्धाणि चोदस जोयणसहस्साई पंच य सया अट्ठावीसा एक्कारस य एगूणवीसभागा १४५२८९२ साधिया। एसा भरधस्स वासस्स धणुकट्ठा ॥१९२॥ धणुवग्गातो णियमा जीवावग्गं विसोधइत्ताणं । सेसस्स ? छब्भागो, तस्स तु मूलं उसू हवति ॥ १९३॥ धणुवग्गो पुव्वकरणेणं अट्ठण्हं सुण्णाणं उवारे सत्त सया बावट्ठा ७६२००००००००, एत्तो पुव्वणिप्फण्णो जीवावग्गो अट्ठण्हं सुण्णाणं उवरि सत्त सता छप्पण्णा ७५६०००००००० सुद्धा, सुद्धसेसछब्भागो अट्ठण्हं सुण्णाणं उवरं रूवं १००००००००, एतस्स वग्गमूलं दस सहस्सा एगूणवीसतिभागाणं १००० ०, एस उसू । तं वि धणुकढे ॥१९३॥ छग्गुणमुसुस्स वग्गं धणुवग्गातो विसोहइत्ताणं । सेसस्स वग्गमूलं तं खलु जीवं वियाणाहि ॥ १९४ ॥ धणुवग्गो पुवकरणेणं अट्ठण्हं सुण्णाणं उरि सत्त सया बावट्ठा ७६२००००००००, एत्तो उसुवग्गो छग्गुणो अट्ठण्णं सुण्णाणं उवरि छ ६००००००००, एस धणुवग्गातो सुद्धो, सेसा तु सत्त सया छप्पण्णा अट्ठण्डं च सुण्णाणं उवरि ७५६००००००००, एतस्स मूलाणिते एगूणवीसाते भागलद्धं जीवा पुव्वभणिता भरहस्स त्ति ॥१९४ ॥ महताधणुकट्ठातो डहरागं सोधइत्तु धणुकहूँ । जं तस्स हवति सेसं तस्सऽद्धं निदिसे बाहं ॥१९५॥ तिण्णि य जावंतावे ओगाहितणं चुल्लहिमवंतस्स जीवा आणेतव्व त्ति पुव्वकरणे तीसे जीवाए धणुकढे पुव्वकरणेण आणेतव्वं ति एतं महलगं धणुकढुं, एत्तो १. °सोहइत्ताणं पु० मु० वि०। सोहतित्ताणं जे० खं०॥ २. य छब्भागे जं मूलं तं उसू होइ पु० मु०म०वि०। उ छभाए जं मूलं सो उसू होति जे० ख०॥ ३. °णमुसुसंवग्गं जे० ख०। °ण संतुसुवग्गं हं० म०॥ ४. जं तस्स व जे० ख०॥ ५. °णुपट्ठा जे० खं० पु. मु०॥ ६. सोवयाहि धणुपटुंजे० खं० पु०॥ ७. जं एत्थ हवा सेसं तस्सऽद्धे पु० मु० वि०। जं हवति तत्थ सेसं तस्सऽद्धं जे० खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy