SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पाययटिप्पणगसमेयं पंचेव जोयणसता छव्वीसा होति भरहविक्खंभो । छ चेव य होति कला एगुणवीसेण छेदेण ॥१९॥ ओगाहूणं विक्खंभ मो तुं ओगाहसंगुणं कुज्जा । चतुहि गुणितस्स मूलं सा जीवा वऽत्थ णातव्वा ॥१९१॥ भरहस्स का जीव? ति एत्थ करणं-ओगाहूणं विक्खंभ मो त्ति, जंबुद्दीवस्स विक्खंभो एकं सतसहस्सं १००००० छाधितं(? साधितं) एत्तो भरधस्स विक्खंभो दस सहस्साणि एगूणवीसतिभागाणं १००.०० सोधेतव्वाणि ति सयसहस्सं एगूणवीसाए गुणेतूणं [१९०००००] दस सहस्साणि सोहेतव्वाणि, अवसेसरासी [१८९००००] ओगाहेणेव गुणेतव्वो, पच्छा चउहिं गुणेतव्वो, गुणितस्स मूलं घेत्तव्वं, मूले गहिते एगूणवीसाए भागे लद्धा चोदस जोयणसहस्साइं चत्तारि य सया एकुत्तरा होति पंच य एगूणवीसतिभागा यो० १४४०१५ साधिया, एसा जीवा । एस जीवा उत्तरभरधस्स । एवं सव्वाओ एतेण उवाएण आणेतव्वाओ ति ॥१९१॥ उसुवग्गं छग्गुणितं जीवावग्गम्मि पक्खिवित्ताणं । जं तस्स वग्गमूलं तं धणुकट्ठ वियाणाहि ॥१९२ ॥ ओगाहूणं विक्खंभ मो तु ओगाहसंगुणं कुन्जा। अट्ठण्हं सुण्णाणं उवरिं दिट्ठा सया सत्त छप्पण्णा ॥१॥ ७५६००००००००, एस जीवावग्गो । उसू दस सहस्साणि १००००, एतस्स वग्गो अट्ठण्हं सुण्णाणं उवारं रूवं १००००००००, एस छग्गुणो ६०००००००० जीवावग्गे पक्खित्तं अट्ठण्हं सुण्णाणं उवरिं [सत्त] सया बावट्ठा ७६२००००००००, एतस्स रासिणो वग्गमूलस्स एगूणवीसाए भागो, १. °व या कलाभो भरहसमं जाव एरवयं ॥ जे० ख०॥ २. त्ति जे. खं० ॥ ३. मूल मंडलखेत्तस्स अवगाहो वि० पु. मु.। मूलं मंडलखेत्तस्स सा जीवा म०। मूलं मंडलखेत्तस्स विखंभो जे० ख०। मूलं सा जीवा तत्थ णातव्वा खंटि०॥४. धणुपदं जेटि० खंटि० मु० म। धणुयटुं पु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy