________________
जोइसकरंडगं
३७
तिण्णि मुहुत्ता एगूणचत्तालीसं च सत्तट्ठीभागा मु० ३ एत्थ तीसमुहुत्तेसु जे विता पणरस १५ मुहुत्ता ते पक्खित्ता, एवं मघातो अट्ठारस मुहुत्ते भोत्तूण एगूणचालीसं च सत्तट्ठीभागे मु० १८ भोत्तूण सूरो उदितो त्ति । एवं चंदकरणं ॥ १७२ ॥
अंभिजि च्छ च्च मुहुत्ते चत्तारि य केवले अहोरत्ते |
सूरेण समं वैच्चति एैत्तो से से वि वोच्छामि ॥ १७३॥
अभिजिस्स एक्वीसं खेत्तजावंतावा, एतेसिं सूरपज्जएहिं पंचहिं भागो, भागलद्धा चत्तारि अहोरत्ता पंचभागो य अ० ४, सो तीसगुणो लद्धा छ ६ मुहुत्ता, एस अभिजिस्स सूरभोगो ॥ १७३ ॥
सतभिसया भरणीओ अद्दा अस्सेस सैौति जेट्ठा य ।
वच्च॑ति मुहुत्ते एक्कवीसँईं छ च्चऽहोरत्ते ॥ १७४ ॥
एतेसिं पितेत्तीसं खेत्त जावंतावा दुभागो य ३३३, सवण्णेतूण पंचहिं ५ पज्जगुणेहिं दस १० [ भागे ] लद्धा छ अहोरता एक्कवीसं च मुहुत्ता अ० ६ मु० २१ ॥ १७४ ॥
Jain Education International
तिण्णेव उत्तरी पुणव्वसू रोहिणी विसाहा य ।
वञ्चति मुहुत्ते तिण्णि चेव वीसं चंऽहोरत्ते ॥ १७५ ॥
१. अभिई छ च्च जे० खं पु० मु० ॥ २. गच्छह, भगिया सेसा वि नक्खत्ता जे० खं० ॥ ३. एत्तो सेलाग बो' पु० मु० सू० वि० म० ॥ ४. एतद्द्वाथानन्तरं पु० वि० मु० आदर्शेषु एषैका गाथाऽधिका दृश्यते - जं रिक्खं जावइए वच्चइ चंद्रेण भाग सत्तट्ठी । तं पणभागे राइदियरस सूरेण तावद्दए । इति । इयं हि गाथा जे० खं० जेटि० खंटि० आदर्शषु नास्ति । श्रीमलयगिरिचरणैरपीयं गाथा वृत्तौ न मूलग्रन्थतया निर्दिष्टाऽस्ति, किन्तु पूर्वाचार्यगाथात्वेन - द्रुताऽस्ति, अपि च-यद्यपि पु० प्रतिसमानेषु केषुचित् प्राचीनेषु ज्योतिष्करण्डकमूलग्रन्थादर्शष्वियं गाथा प्राप्यते तथापि " एतो सेसे वि वोच्छामि " इति अस्यां १७३ गाथायां प्रतिज्ञानात् प्रतिज्ञातार्थप्रति गइनान्तराले करणगाथाया असाङ्गत्याद् नेयं मूलग्रन्थगाथेति मूले आता नास्ति । ५. साति तह जेङ्का । गच्छति मु जे० खं० ॥ ६. स छ च्चेव हो' पु० मु० वि० ॥ ७. 'रामो पुग' जे० ॥ ८. गच्छति मु' जे० खं० ॥ ९. अहो पु० मु० वि० ॥
For Private & Personal Use Only
www.jainelibrary.org