SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३६ पाययटिप्पणगस मेयं एतानि सोधयित्ता जं सेसं तं हवेज्ज णक्खत्तं । सेसा तीस गुणातो सत्तद्विहिते मुहुत्ता तु ॥ १७२ ॥ एतासं गाहाणं करणविही — वेर्जंयीय पढमसंवच्छरे दससु १० पव्वेसु गतेसु पंचमीय किंचंदो?त्ति एत्थ णं करणं - " पव्वं पण्णरसगुणं तिधिर्सेहितं ओमरत्तपरिहीणं । " ति दस १० पव्वाणि पण्णरस १५ गुणाणि [१५० ], एत्थ पंचमि त्ति चउत्थीदिणा ओमरत्ताणि बे २ सुद्धाणि, जातं बावण्णं सयं १५२ । एतस्स रासिणो बासीती [य] भागो त्ति तीसे णिप्फत्ति त्ति-तिण्णि सया वीसा एक्कासीति, एत्थ अणागतरूवं पक्खित्तं अभियिस्स त्ति पज्जयणिष्फण्णं एक्कं णक्खत्तं जातं चउहिं भागेहिं ऊणगं ति, तेण बासीतीय णिष्फत्ती । बावण्णसंतस्स १५२ बासीतीय ८२ भागो, लद्धं एक्को मंडलं, मंडलं चतुर्हि जावंतावेहिं ऊणं ति चत्तारि पक्खित्त त्ति तेण लद्धं चउग्गुणं जाता चत्तारि ४, सेसरासी सत्तरी ७०, चक्को ४ लद्धो रासि त्ति गातव्वो, सत्तरी सेसरासीति लद्धातो अभिजीएक्कावी सं २१ ण देति त्ति ततो सत्तरीतो ७० रुवं १ घेत्तूर्ण सत्तट्ठी कातूणं उवरिं चउसु सत्तट्ठी संखित्ता जाया एक्कसत्तरी ७१, हेट्ठा एगोणसत्तरी ६९, उवरीतो अभिजीएक्कावीसा २१ सुद्धा हेट्ठातो णक्खत्तमंडलं सत्तावीसा २७ सुद्धा उवरिं पण्णासा ५० हेट्ठा बाताला ४२, पुणो उवरीतो अभिजीएक्कावीसा २१ सुद्धा तो णक्खत्तमंडलं सत्तावीसा सुद्धा उवरिं एगूणतीस २९ त्ति हेट्ठा पण्णरस १५. पुणो अभिजिस्स एक्कावीसा सुद्धा हेट्ठा " पंच दस तेरस० " [गा० १७१] त्ति पुणन्वसू सुद्ध सेसा [ उवरिं अट्ठ हेट्ठा ] दोण्णि, एत्तो पुस्सी य अस्सिलेसा य सुद्धा, अस्सिलेसा य अद्धखेत्त त्ति पण्णरसमुहुत्ता ठाविता उवरि ठाणे, जे अट्ठ ८ [हेट्ठा] ते तीसाए ३० गुणा [ २४० ] सत्तट्ठीय ६७ भागे ते लद्धा १. भवेज्ज आदाणं । नक्खत्तं नायव्वं, जमतीतं तस्स तु विसग्गो ॥ १७२ ॥ जे० खं० ॥ २. एतद्ग/थानन्तरं जे० खं० आदर्शयोरियमेका गाथाऽधिका दृश्यते - एयं चंदसहगए नक्खत्ते करणमो मए भणियं । वोच्छाभि सूरजोयं नक्खत्तं कारिकविहिं च ॥ इयं हि गाथा श्रीमलयगिरिवृत्तौ व्याख्याता न दृश्यते, टिपणके चापि नेक्ष्यते । अपि च- अग्रे १८४ गाथायाम् "नक्खत्ताणं जोगा चंदाऽऽदिच्चेसु करणसंजुत्ता । भणिया गा० १८४" इति प्रतिपादयिष्यमागत्वादस्या गाथायाः न काऽप्यत्राऽऽवश्यकताऽवशिष्यत इति इयं गाथा प्रक्षिप्तैव वर्त्तते इति मूले आहता नास्ति ॥ ३ युगस्य इत्यर्थः (१) । ४. तिधिसंखित्तं बिसट्ठिभागूणं" जेटि० खंटि० | ५. सतसहस्सं बासी जेटि० खंटि० ॥ ६. सा भट्ठा हेट्ठा' जेटि० खंटि० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy