SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं एत्थं पणुवीसाए लेहासु चत्तारि गंदीविणद्धिगाओ। जहा-पंचमी पण्णरसमी [तीसइमी] पण्णासमि त्ति । सेसाओ एकवीसं लेहाओ ति ॥ ३०॥ तिण्णि तु पलाणि कुलवो, कंसैद्धं चेव होति बोद्धव्वो। चत्तारि चेवं कुलवा पत्थो पुण मागहो हवइ ॥३१॥ चतुपत्थमाढगं पुण, चत्तारि य आढगाणि दोणो तु । सोलस दोणा खारी, खारीओ वीसतिं वाहो ॥३२॥ धरिमस्स य मेजस्स य एस विही णालिगोदगस्स वि य । उवदेसेणुवदिटुं, उदगपाणं च वोच्छामि ॥ ३३॥ एत्थ कुलवो धरिमप्पमाणेण तिण्णि पलाणि अट्ठभागपलं च । चत्तारि कुलवाणि पत्थो, ताणि अद्धतेरसपलाणि । चत्तारि पत्था आढकं, ताणि पण्णासं ५० पलाणि । चत्तारि आढकाणि दोणं, तं पलसयाणि बेण्णि २०० । सोलस दोणा खारी, ताणि बत्तीसं पलसयाणि ३२००। वीसं खारी वाहो, ताणि चउसट्ठिपलसहस्साणि ६४०००। एवं धरिमपमाणं मेजपमाणं च वक्खाता ॥३१॥३२॥३३॥ उदगस्स णालिगाएं हवंति दो आढगाणि परिमाणं । उदगं च इच्छितव्वं जारिसगं "तं च वोच्छामि ॥ ३४ ॥ ऐयस्सै तु परिकम्मं कातव्वं दूसपट्टपरिपूतं । मेहोदयं पसणं सारइयं वा गिरिणतीणं ॥ ३५॥ १. य जे० खं०॥ २. करिसद्धं पु० मु० वि०॥ ३. बोद्धन्वं जे. खं०। बोद्धन्वा पु०॥ ४. चेय पु०॥ ५. मेयस्स वि० पु० मु०॥ ६. णालिकाय उदगस्स। उवएसे उवदिह्र खं०। नालिगाए उदगस्स। उद्देसे उवइट्ठ पु० मु० म०वि०॥ ७. 'माणं अओ वोच्छं खं० पु० मु० म०वि०॥ ८. मस्स माणेण जेटि० खंटि. आदर्शयोः॥ ९. °ए भणियं दो खं०॥ १०. गा उ परि पु० मु० वि०॥११. तं पि मे सुणह खं०॥ १२. एगस्स जेटि० खंटि०॥ १३. स परीमागं का खं०॥ १५. मेघोदगं पसणं सारदियं वा गिरिणदीणं खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy