SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं सोलस रुप्पियमासा एक्को धेरणो हवेज संखित्तो। अडाइजा धरणा य सुवण्णो सो य पुण कंसो ॥२४॥ कंसों चत्तारि पलं, पलाणि पुण अद्धतेरस हूं पत्थे । भारो य तुला वीसं, एस विधी होइ धरिमस्स ॥ २५॥ चत्तारि मधुरगतणतंदुला एको सिद्धत्थओ। सोलस सिद्धत्थका [एक्को] धण्णमासो । बेधण्णमासगा गुंजाफलं हवति एक्कं । बे गुंजाफलाणि रुप्पियमासो उ हवइ एक्को । सोलप रुप्पियमासा एकं धरणं । अड्राइना धरणा एक्को सुवण्णो, सो चेव सुवण्ण(१ण्णो) कंसो एक्को। चतुकंसियं पलं। अद्धतेरस पलाणि पत्थो । पलसतिगा तुला । वीसं तुलाओ भारो । एस धरिमविधी॥२२॥२३॥२४॥२५॥ पणतीसलोहपलिया वट्टा बावत्त॑रंगुला दीहा । पंचपलधरणगस्सा समायकरणे तुला हवति ॥ २६ ॥ सा तुला णं पण्णत्तीसा(?पणतीसा) लोहपलाणं घणा सुकुट्टिता सुवट्टा सुसमा बावत्तरंगुलाणि दीहा तु कायव्वा ॥२६॥ सव्वग्गेण तुलाए लेहाओ पण्णवीसतिं होति । चत्तारि य लेहाओ जाओ णंदीविणद्धाओ ॥ २७॥ १. एकं धरणं तु [होज] संखित्तं जे० खं० ॥ २. धरणं जेटि० खंटि० ॥ ३. संखेत्तो पु०॥ ४. करिसो पु० मु० वि०। 'कंसो' कर्ष इत्यर्थः। अत्राधिकारे कंसशब्दः सर्वत्र कर्षार्थों ज्ञेयः ॥ ५. करिसा पु० मु० वि०॥ ६. उ पु० मु० वि० । 'दु' तुअर्थे । ७. °त्तरिंगु जेटि० खंटि०॥८.ला सुकया जे. खं०॥ ९. गस्स सा समा जेटि० वि०। ग सा समा° खंटि०। गसमा समा० जे० ख०। गस्स य समा पु० मु० म० वि०॥ १०. चत्तारि एत्थ लेहा जासिं नंदीविणद्धी विणद्धाणि जे० खं०॥११. पिणद्धा पु० मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy