SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥ णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ ॥ णमोऽत्यु णं अणुओगधराणं थेराणं ॥ सिरिसिवनंदिवायगविरइयपाययटिप्पणगसमेयं थेरभदंतसिरिपालित्तकायरियनिज्जूहियं जोइस करंडगं ॥ण मो अरहं ताणं॥ > कातूण णमोक्कारं जिणवरवसभस्स वद्धमाणस्स । जोतिसकरंडगमिणं लीलावट्टीव लोगस्स ॥१॥ कालण्णाणाभिगमं सुणह समासेण पागडमहत्थं । णक्खत्त-चंद-सूरा जुगम्मि जोगं जध उति ॥ २॥ किंचि(१कंचि) वायग वालभं सुतसागरपारगं दढचरितं । अप्पस्सुतो सुविहियं वंदिय सिरसा भणति सिस्सो ॥३॥ सज्झाय-झाण-जोगस्स धीर ! जदि वो ण कोयि' उवरोधो । इच्छामि ताव सोतुं कालण्णाणं समासेणं ॥ ४ ॥ अह भणति एवभणितो उवमा-विण्णाण-णाणसंपण्णो । सो समणगंधहत्थी पडिहत्थी अण्णवादीणं ॥५॥ १. <> एतच्चियान्तर्गतं गाथाषट्कं मलयगिरिवृत्तौ पु. आदर्श च नास्ति । जे० खं० सूत्रादर्शयोः पुनरादित आरभ्य एकादश गाथाः न सन्ति, किन्तु णमो मरहंताणं इत्युल्लिख्य णते(?)भावणियतं जोतिसचक० इति द्वादशगाथातः प्रारब्धमिदं प्रकीर्णकं वर्तते, अतो ज्ञायते प्राचीनकालादेव एतत्प्रकीर्णकप्रारम्भमागो विनष्टोऽस्ति। किञ्च जेटि० खंटि. आदर्शयोरेष प्रारम्भभागः सुरक्षितो वर्चते॥ २. अप्पसुतो जेटि० खंटि०॥ ३. सजियशाण° जेटि० खंटि०॥ १. वीर! जेटि. खंटि०॥५. को पि उवजेटि०॥ जो. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy