SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११० पाययटिप्पणगसमेयं अंगुलाणि एको यवो पणुवीसं एकतीसतिभागा जवस्स पोरिसि ति। तं चेव पुवलद्धं सव्वं चतुहिंतो पदेहिंतो सोधेतव्वं, चउहितो तिण्णि सुद्धा सेसं एकं, तं अंगुलगतं बारस अंगुलाणि जाताणि, तत्तो [सत्त अंगुला] सुद्धा सेसा पंच, तत्तो रूवं घेत्तूणं अट्ठ जवा जाता, तत्तो एक्को जवो सुद्धो सेसा सत्त जवा, तत्तो एवं घेत्तूणं एक्कतीसं जवा भागा कया, एकतीसतिभागातो पणुवीसं २५ जवा सुद्धा सेसा छ एक्कतीसतिभागा यवा धुवरासी सेसा ते अगतं बे पदाणि पक्खित्ताणि एवं जातं उत्तरायणस्स एगूणपण्णं दिवससतं बिपदा पोरिसी चत्तारि अंगुलाणि छ च जवा जवस्स य छ एकतीसतिभाग ति । एवं चेव एवं उद्धदक्खिणायणे सव्वं कायव्वं ॥३९६॥ ३९७॥ पच्छिलाय गाधाय अत्थुद्देसो जहा--दक्षिणायणे जा वडी चत्तारि अंगुलाणि पोरुसीए दिट्ठाणि जाणि सा अयणगतं ति एत्थं कायव्वं-जदि चउहिं एक्कतीसभागंगुलेहिं एक्को तिधी लब्मति चउहिं अंगुलेहिं कति तिही लब्भामो ? त्ति फले एगम्मि संकंते छेदे य एक्कतीसगे संकंते चउसु य समेसु अवगतेसु एक्कतीसा गुणिता जाता एत्तिया चेव अगतं दक्षिणायणस्स एकतीसतिमे दिवसे पोरिसीए चउरंगुला वड़ी छाय त्ति । उत्तरायणे अटुंगुलाणि छायाखयो दिट्ठा किं अयणस्स गतं ? ति तह चेव कायब्वं पुव्वोवदेसेण–यदि चउहिं एकतीसतिभागंगुलेहिं एक्को तिही लब्भति अट्टहिं अंगुलेहिं कति तिधी लब्भामो ? त्ति तह चेव फले संकंते छेदे य एकतीसगे संकेते चउभागेण य ओवट्टिते एक्केण य एक्कत्तीसा गुणिता जाता बावट्ठी, एवं उत्तरायणस्स अट्टसु अंगुलेसु खीणस्स बावट्ठी ६२ तिधी दिट्ट ति ॥ ३९८ तः ४०१॥ ['पोरिसि' ति पाहुडं समत्तं ॥ २३ ॥] [उवसंहारो] एसो य चंदपव्वे करणविधी ओहिएण कायव्वो । कालन्नाणुद्देसो तस्स निसिद्धो(१ तुज्झ मि सिट्टो) जधुट्टिो ॥४०२॥ १. इयं हि गाथा केवलं खं. आदर्श एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy