SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं यो छलसीतसत विभत्तो १८६ सेसरासी चउगुणो जुगपव्वपादेण एक्कतीसाए ३१ भजिते जं लद्धं ताणि अंगुलाणि दक्खिणमयणे वडी वोभत्ता (?) अध उत्तरमयणं खये च दुपादातो पोरसीतो गुणकार-भागहाराणं निष्पत्ती - जदि छलसीतेणं सतेणं १८६ चउवीसमंगुलाणि २४ खयवड्डी एगेण तिधिस्स का खयवढि ? त्ति फले संकंते छब्भागेण य ओवट्टिते दिट्ठा चत्तारि एक्कती सतिभागा अंगलस्स तिधिगुणा खय-वड्डी यवे(?) काहामो ति अट्ठ जवा अंगुलं ति चत्तारि अट्ठहिं गुणिताणि बत्तीसाए भागलद्धा जवो एक्कतीसतिभागो य जवस्स, एसा तिधिणो पोरिसीयं खय-वड्डी, एत्थं चउन्हं गुणकाराणं एकत्तीसाए भागहाराणं च निष्पत्ती, एवं एसा पुण वड्डी सावणबहुलपडिवयप्पवत्ता दुपदातो पोरिसीतो, माघबहुल पडिवयपवत्ता हाणी चतुपादातो पोरिसीतो, एसा जुगस्स पढमस्स पढमे संवच्छरे हाणी-वड्डी धुवा। एएसु सावण - माघबहुलपडिवदादीसु छायापक्खेवो खय-वडीआदी । जहा - पढमसंवच्छरे सावण बहुलपडिवयादी वडी, माघ बहुलपडिवयादी खयो १ | बितिए संवच्छरे सावणबहुलसत्तमीआदी वड्डी, माघबहुलस्स सत्तमीआदी खयो २ । ततिए संवच्छरे सावणबहुलतेरसीआदि बड़ी, माघबहुलतेरसीआदि खयो ३ । चउत्थसंवच्छरे सावणबहुलचउत्थी आदि बड्डी, माघजोण्हचउत्थीआदि खयो ४ । पंचमसंवच्छरे सावणजोहदसमीआदि बड्डी, माघजोण्हदसमीआदि खयो त्ति ५ । एते पंचण्हं जुगसंवच्छरा अथणा वुड्डीआदी तिधिणो बे च्छायाखय-वड्डीण आदि त्ति एताणं गाधाणं अत्थो । इदाणी करणं - - पंचासीतिमस्स ८५ पव्वस्स पंचमीयं कदिपदा पोरिसि ? त्ति चउरासीतिं ८४ पव्वा थावियाणि, तेसिं हेट्ठा पंचमी, पव्वं पण्णरसगुणं ति गुणे तिधिम्मि य पक्खित्ते जाता बारस सता पण्णट्ठा १२६५, एतस्स छडसीतेण सतेण १८६ भागलद्धा छ सरूवा ६, एवं दसमे दक्खिणमयणे त्ति सेसं सतं गूणपणं १४९, तं चउगुणं जाता पंच सता छण्णउयाण ५९६ एकतीसाए भागो, लद्धा एगूणवीसं १९, बारसंगुला पाद त्ति एगूणवीसाए १९ बारसहिं १२ भागो, लद्धं पदं सत्त य अंगुलाई, पदम्मि ध्रुवरासीपदाणि २ पक्खित्ताणि जाताणि तिण्णि पदाणि सत्त य अंगुलाणि, सेसा सत्त एकतीसतिभागा, एते जवे काम ति अहिं गुणिया, एक्कत्तीसाए य भागलद्धो एक्को यवो पणुवीसं एक्कतीसतिभागा, तेहिंतो पणुवीसभाएहिंतो इच्छा आणेयव्वा ओगाहि (१) त्ति, एवं पंचासीतिमस्स पव्वस्स पंचमीयं जुगादितो सत्तमे अयणे तिण्णि पदाणि सत्त य Jain Education International १०९ For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy