SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पाययटिप्पणगसमेयं अणुसेढी दक्खिणे एवं अयणं, तस्स अणुसेढी एवं मंडलं, तस्स मंडलस्स हेट्ठा चत्तारि सत्तट्ठिभागात, तेसिं हेट्ठा णव एकत्तीसा भागा एस सव्वो धुवरासी इच्छितणं पव्वेणं गुणेतव्वो, जहा—एक्केण गुणिता एत्तिया चेव, अयणम्मि एवं पक्खित्तं, मंडलम्मि चरमंडलत्थे बे रूवाणि पक्खित्ताणि, एवं आगतं पढमं पव्वं बितिए अयणे ततियमंडलस्स अभंतरिलस्स चउसु सत्तट्ठिभागेसु , णवसु य एगत्तीसतिभागकलासु ति। ___ एत्थेव बितिओ उद्देसो-चोदसमं पव्वं कतिथे अयणे मंडले वा समप्पति ? त्ति, एवं चेव य धुवरासी चोद्दसहिं गुणेतूणं एत्तो अयणखेत्तं साधेतव्वं, गुणितो रासी होति चोदस पव्वट्ठाणे, अयणट्ठाणे चोद्दस, मंडलट्ठाणे चोद्दस सर्व्हि च सत्तट्ठिभागा बे एक्त्तीसभागा प० १४ अ० १४ मं० १४ १ २, एत्तो अयणखेत्तं तेरस मंडलाणि तेरस सत्तट्ठिभागा मं० १३१७ सुद्धा, जं सुद्धं अयणखेत्तरूवं तं चोदसहिं अयणेहिं सहितं रूवजुतं च अंसत्थे जातं भिण्णभागा वि मंडले अत्थि बे रूवाणि पक्खित्ताणि दुविधभिण्णभागजाताणि तिण्णि तिण्णि ति। एवमागतं चोदसमं पव्वं सोलसमं [अयणं] बाहिरतो ततियमंडलस्स सत्तचत्तालीसा सत्तट्ठिभागा दो य कलाओ प० १४ अ० १६ मं० ३४७ १२। बावट्टिमं पव्वं कसिणं(१ कस्सि णं भवति? एत्थ रूवजुता पव्वा ण कातव्वा, मंडलेसु रूवपक्खेवो, एवं आगतं बावट्टिमं पव्वं सत्तट्टिमं अयणं बाहिरणंतरमंडलस्स मंडलं बितियं ति प० ६२ अ० ६७ मं० २। पक्खेवगसोहणे पढमं पव्वं धुवरासी थावितो, जहा-एकं पव्वं बितियं अयणं तिण्णि मंडलाणि मंडलस्स य चत्तारि सत्तट्ठिभागा णव य कलाओ प०१ अ० २ मं०३ । एतं पव्वं धुवरासीकातूणं पव्वा-ऽयण-पढममंडलेसु केवलं(१पत्तेयं) रूवं रूवं पक्खेत्तव्वं, मंडलेसु अयणखेते पुण्णे तेरससु मडलेसु तेरससु सत्तट्ठिभागेसु १३१३ य पुण्णेसु एगं अयणखेत्तं, एतावतिमंडलत्थाणातो सोधेतूण अयणेसु बे रूवाणि पक्खेत्तव्वाणि । एतेण कमेण पत्थारो अपरिसंतेहिं कातव्वो। करणलाघवत्थं च इमो पत्थारो मुणेतव्वो ति पढमं पव्वं बितियं अयणं ततिय मंडलं, बितियं पव्वं ततियं अयणं चउत्थं मंडलं, ततियं पव्वं चउत्थं अयणं पंचमं मंडलं, चउत्थं पव्वं पंचमं अयणं छट्ठ मंडलं, पंचमं पव्वं छठें अयणं सत्तमं मंडलं, छट्ठ पव्वं सत्तमं अयणं अट्ठमं मंडलं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy