SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जोइसकरंडगं एक्केण पव्वेण किं लब्भामो ? ति फले संकंते चउभागेणोवट्टिते भागे य हिते लद्धाणि चोदस १४ मंडलाणि अट्ट य एकतीसतिभागा एत्तो पव्वसुद्धं अयणखेत्तं सुद्धं चोदसहिंतो १४ तेरस १३ सुद्धा, सेसं एकं १, अवसेसेहिंतो एक्कतीसतिभागेहिंतो ३१ तेरस सत्तट्ठिभागा १७ सरिसच्छेदेण सुद्धा, सत्तट्ठी य अट्टहिं गुणिता जाया पंच सया छत्तीसा ५३६, एक्कत्तीसाए तेरस गुणिता जाता चत्तारि सया तिउत्तरा ४०३, एते पंचहितो सतेहितो छत्तीसेहिंतो ५३६ सुद्धा, सुद्धसेसं तेत्तीस सयं १३३, छेदो य बे सहस्सा सत्तत्तरा २०७७, सत्तट्ठिभागे काहामो त्ति सत्तट्ठीए सत्तट्ठिभागो एक्को, छेदस्स सत्तट्ठिभागो एक्कत्तीसा, छेदेणंसाणं भागे हिते लद्धा चत्तारि सत्तट्ठिभागा , एस ससिणो मंडलक्कमो पव्वेणं ति ॥ ३५२॥ ॥ ३५३॥ इच्छापव्वेहिं गुणं अयणं रूवाधियं तु कातव्वं । सोझं च हवति एत्तो अयणक्खेत्तं तुलुवतिस्स ॥ ३५४॥ जति अयणा सुझंती तति पुव्वजुतो उ रूवसंजुत्ता । तावतिथं तं अयणं, णत्थि णिरंसं हि रूवजुतं ॥ ३५५॥ कसिणम्मि होति रूवं पक्खेवो, दो य होति भिण्णम्मि । जावतिया तावतिथे पव्वे ससिमंडला होति ॥ ३५६ ॥ ओजम्मि तु गुणकारे अब्भंतरमंडले हवति आदी। जुम्मम्मि तु गुणकारे बाहिरगे मंडले आदी ॥३५७॥ एत्थ उद्देसो-पढम पव्वं कतिथे अयणे मंडले य समप्पति ? ति एताणं गाहाणं अत्थेणं कातव्वं करणं ति पव्वरासी थावितो, जधा-एगं पव्वं वामपासे, १. उडुवइस्स पु० मु० वि० । रणुवतिस्स जेटि० ख०, उलुवतिस्स इति पाठस्य लिपिविकारजोऽयं पाठभेदः। मुले आइतस्तु पाठः जे० खं० आदर्शयोरुपलब्धः॥ २. ता दुरूवसंजुत्ता जेटि० खंटि०॥ ३. तावइयं तं सू०। णायच्वं तं मु०॥४. जावइभव्वे पव्वे पनरस ससिप०॥ ५. एयम्मि उ वि० पु०॥ ६. जुम्मम्मि य बाहिरए कायव्वं मंडलं आदी जे० खं०॥ ७. अ पु० मु०। त म॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001046
Book TitlePainnay suttai Part 3
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1989
Total Pages166
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_anykaalin
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy