SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पाईणायरियविरइया 319. पडिबोहो भव्वाणं अउव्वसत्थावगाहणं सययं । सेहाइयाण परिपाढणं च अगिलाणयाए य ॥३१९॥ 320. सिद्धंतवायणाए गहणं तह गाहणं च सिस्साणं । निम्माणमउव्वाणं सुपसत्थाणं च सत्थाणं ॥ ३२०॥ 321. वित्तीणं चुन्नीणं करणं कयपुव्वसूरिगंथाणं । सम्मत्त-सव्वविरईए देसविरईए आरोवो ॥ ३२१ ॥ 322. नियमाऽभिग्गहगहणं सयं परेहिं गहावणं विहिणा । परिगहपमाणकरणं सभंगयं सड्ढ-सड्ढीणं ॥ ३२२॥ 323. पडिमारोवो तेसिं तहेव आलोयणापयाणं च । निप्फायणं च विणओवयारनिउणाण सिस्साणं ॥ ३२३॥ 324. आयरियाणं उवझाययाण समहत्तराण पयठवणं । थेर-ऽभिसेय-पवत्तिण गणवच्छीणं च णेगाणं ॥ ३२४ ॥ 325. नवकप्पेहि विहरो समत्तवत्थूसु अपडिबंधत्तं । उद्देसियाइयाणं चागं तेवन्नठाणाणं ॥३२५॥ 326. तह बारसण्ह करणं सभितरबाहिराण य तवाणं । __आयारपंचगस्स य तहेव परिपालणा परमा ॥ ३२६॥ 327. मलधारणमवणीए सयणं, वासो य गुरुकुलम्मि सया । निस्संगया य निप्पडिकम्मत्तं जयण सयकालं ॥ ३२७॥ 328. उग्गपरीसहसंहणं, पमाणउववेयवेससंघरणं । बायालीसेसणदोसवज्जियं पिंडगहणं च ॥ ३२८॥ 329. केसुद्धरणं दुसहं, इंदियगामस्स जं वसीकरणं । पंचण्ह वि अट्टण्ह वि परिहारो वि य पमायाणं ॥३२९॥ 330. उम्मग्गनिवारणयं सम्मग्गट्ठावणं च भव्वाणं । एमाई जं विहियं अणुमोए हं तमप्पहियं ।। ३३०॥ १. अज्झावयाण D. । उवझावयाण F. । उज्झाययाण B. C. E. ॥ २. निम्ममया तह निप्प A. विना ॥ ३. °सहणा C. F.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy