SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ५० विषयानुक्रमः गाथाङ्काः विषयः पृष्ठाकाः २५९ २६० २६१-६२ २६३ १९२ १९२ १९२ १९२ १-३३५ १९३-२२३ १९३ १९३-९५ ६-४१ १९४-९७ १९७ ४४-८० १९७-२०० २०० २०१ सू. ८२ ८३-१२९ द्वाविंशं 'निदान'द्वारम्--निदान करणनिषेधः । त्रयोविंशं अतिचार द्वारम्चतुर्विशं 'फल'द्वारम्-आराधनाफलविषयं वक्तव्यम् । उपसंहारः। ४ आराहणापणगं-आराधनापञ्चकम् । अन्तकृत्केवलिनामनिर्देशपूर्वक कर्मक्षपणानिरूपणम् । श्रमणस्य भगवतो वर्द्धमानस्वामिनः प्रेरणया मणिरथमुनेः संलेखनाप्रतिपत्तिः। मणिरथमुनिकृता ज्ञान-दर्शन-चारित्र-वीर्याराधना-ज्ञानाराधना गा. ९-१९, दर्शनाराधना गा. २०-३०, चारित्राराधना गा. ३१४०, वीर्याराधना गा. ४१ । मणिरथमुनेरन्तकृत्केवलित्वम् । कामगजेन्द्रमुनेः संलेखनाप्रतिपत्तिः । • कामगजेन्द्रमुनिकृता पञ्चमहाव्रतरक्षा-ममत्वत्याग-सर्वजीवक्षमापनविषया आराधना। कामगजेन्द्रमुनेरन्तकृरकेवलित्वम् । वज्रगुप्तमुनेः संलेखनाप्रतिपत्तिः । वज्रगुप्तमुनेर्बहुविधदोषप्रतिक्रमणरूपा मिथ्यादुःकृतप्रदानगर्भा च सविस्तराऽऽराधना। वज्रगुप्तमुनेरन्तकृत्केवलिस्वम् । स्वयम्भुदेवमुनेः संलेखनाप्रतिपत्तिः। स्वयम्भुदेवमुनिकृता सविस्तरं भवभयदर्शनपूर्वकमतिवैराग्यजनकबालमरणवर्णनगर्भा पण्डितमरणप्रेरणात्मिका चाऽऽराधना। स्वयम्भुदेवमुनेरन्तकृरकेवलित्वम् ।। महारथमनेः संलेखनाप्रतिपत्तिः। महास्थमुनिकृता सविस्तरपञ्चपरमेष्ठिनमस्कारगी सर्वतीर्थकरमुनिवरवन्दना। महारथमुनेः क्षपकश्रेणिसमारोहपूर्वकं सिद्धिगमनम् । सिद्धिगतानां पञ्चानामन्तहत्केवलीनां स्वरूपम्। सिद्धिस्वरूपम् । ५. सिरिअभयदेवसूरिपणीयं आराहणापयरणं-५. श्रीअभयदेवसूरिप्रणीतमाराधनाप्रकरणम् । मरणविधेः षड् द्वाराणि। प्रथमं 'आलोचना'द्वारम्-शल्यत्यागनिरूपणपूर्वकं ज्ञान-दर्शनचारित्र-वीर्याचारातिचाराणामालोचना। सू. १३० २०१-५ २०५ २०५ १३२-२३६ सू. २३७ सू. २३८ २३९-३१७ २०५-१४ २१४ २१५ ३१८-२९ ३३०-३२ ३३३ २१५-२० २२१-२२ २२३ २२३ २२४-३१ २२४ २-३४ २२४-२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy