SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गाथाङ्काः १६-१८ १९ २०-२१ २२-२३ २४ २५-२९ ३०-५८ ५९-१०६ १०७ १०८-१९ १२०-२४० २४१ २४२-४३ २४४-४५ २४६-४७ २४८-५२ २५३-५७ २५८ Jain Education International विषयानुक्रमः विषयः चतुर्थ 'सम्यग् ' द्वारम् — सम्यक्त्वस्य स्वरूपम् । पञ्चमं 'अणुव्रत ' द्वारम् -- पञ्चाणुव्रतग्रहणनिरूपणम् । षष्ठं 'गुणवत' द्वारम् — गुणवतप्रहणकथनम्, सावोश्च सरात्रिभोजनविरमणव्रतपञ्च महाव्रतग्रहणनिरूपणम् । सप्तमं 'पापस्थानानि ' द्वारम् - अष्टादश पापस्थानानि । अष्टमं 'साकार' द्वारम् - - देहत्यागनिरूपणम् । नवमं 'चतुः शरणगमन ' द्वारम् - अर्हत् सिद्ध-साधु- जिनधर्मशरणग्रहणनिरूपणम् । दशमं 'दुःकृतगर्हा ' द्वारम् -- इहान्यजन्मकृतानां जिनाज्ञाविरुद्धानामनेकदुःकृतानामुल्लेख पूर्वकं विस्तरतो मिथ्यादुःकृतनिरूपणम् । एकादशं 'सुकृतानुमोदना ' द्वारम् - - अन्यकृतानां स्वकृतानां श्रावकश्राविका कृतानां च विविधसुकृताना मुल्लेखपूर्वकं विस्तरत अनुमोदननिरूपणम् । द्वादशं' विषय 'द्वारम् —— शब्द-रूप-रस- गन्ध-स्पर्शविषयेष्वनासक्तिप्ररूपणम् । त्रयोदशं 'सङ्घादिक्षमण द्वारम् — श्रीसङ्घस्वरूपवर्णनपूर्वकं चतुर्विधसङ्घ प्रति क्षमायाचनानिरूपणम् चतुर्दशं 'चतुर्गतिजीवक्षमण ' द्वारम् -- वर्तमान- पूर्वभवेषु चतुर्गतिगतजीवान् प्रति कृतानां विविधानां वध-बन्धाद्यपराधानामतिविस्तरतः क्षमायाचना गा. १२०-७९ । नारकत्व - तिर्यक्त्व - मनुष्यत्वदेवत्वप्राज्ञेन चान्यान्यजीवान् प्रति कृतानां विविधानां वध-बन्धाद्यपरावानामतिविस्तरतः क्षमायाचना गा. १८०-२४० । पञ्चदशं 'चैत्यन मनोत्सर्ग 'द्वारम् - चैत्यवन्दना पूर्वकं कायोत्सर्ग करणवक्तव्यम् । षोडशं 'अनशन' द्वारम् -- गुरुवन्दन पूर्वक मनशनप्रतिपत्तिवक्तव्यम् । सप्तदशं 'अनुशिष्टि' द्वारम् -- वेदनापीडितं क्षपकं प्रति गुरोरनुशिष्टिः । अष्टादशं 'भावना'द्वारम् - क्षपके प्रति गुरोर्द्वादशभावनोद्यमकरणवक्तव्यम् । एकोनविंशं 'कवच' द्वारम् - वेदनावश श्चल चित्तं क्षपकं प्रति गुरोः स्थिरीकरणोपदेशः । विंशतितमं 'नमस्कार ' द्वारम् — क्षपकस्य पञ्चपरमेष्ठिनमस्कारध्यानम्, नमस्कारमाहात्म्यं च । एकविंशं 'शुभध्यान' द्वारम् - धर्म - शुक्लध्यान विषय उपदेशः । For Private & Personal Use Only ४९ पृष्ठाङ्काः १७१ १७१ १७१ १७२ १७२ १७२ १७३-७५ १७५- ७९ १७९ १७९-८० १८०-९० १९० १९० १९० १९०-९१ १९१ १९१ १९२ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy