SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४८ विषयानुक्रमः गाथाङ्काः विषयः पृष्ठाकाः ८०३-३५ १५१-५४ ८३६-४५ १५४-५५ ८४६-६४ ८६५-८७ १५६-५८ १५९ ८८८-९३ ८९४-९०२ चतुर्थस्य समाधिलाभद्वारस्य पञ्चमं 'ध्यान'प्रतिद्वारम्-चतुर्विधध्यानस्य भेदाः। मार्व-रौद्रध्यानपरित्यागपूर्वक क्षपकस्य धर्मशुक्लध्यानप्रतिपत्तिः, धर्म-शुक्लध्यानयोश्च विस्तरतः स्वरूपकथनम् । चतुर्थस्य समाधिलाभद्वारस्य षष्ठं लेश्या'प्रतिद्वारम्-क्षपकस्य प्रशस्तलेश्याप्रतिपत्त्यादिविषयं वक्तव्यम् । चतुर्थस्य समाधिलाभद्वारस्य सप्तमं 'आराधनाफल 'प्रतिद्वारम्उत्कृष्ट-मध्यम-जघन्याराधनाफलम् , शिथिलाचाराणां चाप्रशस्तगतिकथनम् । चतुर्थस्य समाधिलाभद्वारस्याष्टमं 'विहान(परित्याग) प्रतिद्वारम्-- कालगतक्षपकशरीरपरित्यागविषये विस्तरतो निरूपणम् । सविचारभक्तपरिज्ञामरणस्योपसंहारः। अविचारभक्तपरिज्ञामरणप्ररूपणम् -- अविचारभक्तपरिज्ञामरणस्य भेदत्रयम् गा. ८९४-९५। अविचारभक्तपरिज्ञामरणस्य निरुद्धनिरुतर-परमनिरुद्धाख्यभेदत्रयविषय वक्तव्यम् गा. ८९६-९०२। भक्तपरिज्ञामरणवक्तव्यस्योपसंहारः । अनुकूल-प्रतिकूलोपसर्गादिसम्यक्सहनादिकथनपूर्वक विस्तरत इङ्गिनीमरणनिरूपणम् । पादपोपगमनमरणवक्तव्यम् --पादपोपगमनमरणस्वरूपम् गा. ९२२-२६, आपवादिकपादपोपगमनमरणविषये दृष्टान्तोल्लेखः गा. ९२७-३१, पाइपोपगमनमरणानन्तरं कस्यचिद् वैमानिकदेवत्वेनोत्पत्तिकथनम् गा. ९३२, पादपोपगमनमरणानन्तरं सिद्धिगामिनो विस्तरतो निरूपणम् गा. ९३३.६२ । उत्कृष्ट-मध्यम-जघन्यारावनाफलम् । शिष्यं प्रति गुरोराराधनाविषयं विस्तरतो वक्तव्यम् । ग्रन्थोपसंहारो ग्रन्थकारनामनिरूपणादि च । १५९-६० .१६० ९०३ ९०४-२१ ९६०-६२ ९२२-६२ ९६३-६५ ९६६-८२ ९८३-८९ १६२-६५ १६५ १६६-६७ १६७-६८ १-२६३ १६९-१२ १६९ ३. 'आराहणासार'अवरणामा पजंताराहणा-'आराधनासार'अपरनाम्नी पर्यन्ताराधना । मङ्गलमभिधेयं च। पर्यन्ताराधनायाश्चतुर्विंशविराणि । प्रथमं 'संलेखना'द्वारम्-संलेखनाया भेद-प्रभेदाः कषायस्वरूपं च। द्वितीयं 'स्थान'द्वारम्--ध्यानविनकारकस्थानानि तत्परित्यागकथनं च। तृतीयं 'विकटना'द्वारम्-आराक्कस्याविचारालोचना। १६९-७० १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy