SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गायाङ्काः ४१७-२२ ४२३-३२ ४३३-३४ ४३५-३७ ७१८-२६ ७२७-९३ ७९४-८०२ विषयानुक्रमः विषयः तृतीयस्य ममत्वन्युच्छेदद्वारस्य सप्तमं ' हानि 'प्रतिद्वारम् -- उत्कृष्टाहारदर्शनानन्तरं कञ्चनं क्षपकं रसासक्तं ज्ञात्वा तत्तदुत्कृष्टाहारतो हानिनिरूपणपूर्वकं क्षपकं प्रति रसमृद्धित्यागनिर्देशः । Jain Education International तृतीयस्य ममत्वच्युच्छेदद्वारस्याष्टमं 'प्रत्याख्यान 'प्रतिद्वारम् - क्रमेण क्षपककृतसर्वाहारत्यागविधिनिरूपणादि । तृतीयस्य ममरवन्युच्छेदद्वारस्य नवमं 'क्षमणा 'प्रतिद्वारम् -- गुरुप्रेरितस्य क्षपकस्य सर्वसङ्कं प्रति क्षमायाचना । ४३८ ४३९-८९३ ४३९ ४४०-४१ चतुर्थस्य समाधिलाभद्वारस्याष्टौ प्रतिद्वाराणि । ४४२-७१७ चतुर्थस्य समाधिलाभद्वारस्य प्रथमं 'अनुशिष्टि 'प्रतिद्वारम् - संस्तारकगतं क्षपकं प्रति निर्यामकप्ररूपिता नवधाभावसंलेखना - १. मिथ्यात्ववमनोपदेशः गा. ४४६ - ५३ । २. सम्यक्त्वभावनोपदेशः गा. ४५४ - ६१ । ३. श्रेष्ठभक्त्युपदेशः गा. ४६२-६७ । ४. भर्हनमस्काररत्युपदेशः गा. ४६८-७३ । ५. ज्ञानोपयोगोपदेशः गा. ४७४-८९ । ६. पञ्चमहात्रतरक्षोपदेशः गा. ४९० - ६९२ [अहिंसोपदेशः गा. ४९० - ५१६, सत्योपदेशः गा. ५१७ - २८, अदत्तादानत्रिरमणोपदेशः गा. ५२९-४०, ब्रह्मचर्योपदेशः गा. ५४१ - ६४५, अपरिग्रहोपदेशः गा. ६४६ - ७७, 'महात्रत 'शब्दस्य व्याख्या गा. ६७८, महाव्रतरक्षार्थ रात्रिभोजनविरमणस्य प्रवचनमातॄणां भावनानां च प्राधान्यम् गा. ६७९, निदान-माया-मिथ्यास्वशल्य त्यागसम्बन्धि विस्तरतः प्ररूपणम् गा. ६८०-९२], ७. क्रोधादिकषायत्यागोपदेशः गा. ६९३-९६, ८. इन्द्रियविजयोपदेशः गा. ६९७-७०५, ९. तपउद्यमोपदेशः गा. ७०६ - १५ । क्षेपककृता सम्यगनुशिष्टिप्रतिपत्तिः गा. ७१६-१७ । तृतीयस्य ममत्वच्युच्छेदद्वारस्य दशमं क्षपकस्य सर्वसङ्कं प्रति क्षमाशनम् । " 'क्षमण 'प्रतिद्वारम् ममत्वच्युच्छेदस्य फलम् । सविचारभक्तपरिज्ञा मरणस्य चतुर्थ 'समाधिलाभ ' द्वारम् । श्रुतदेवतावन्दना चतुर्थस्य समाधिलाभद्वारस्य द्वितीयं 'सारणा 'प्रतिद्वारम् - क्षपकस्य ध्यानविघ्नकृद्वेदनाप्रसङ्गे चिकित्सा करणादिप्ररूपणम् । चतुर्थस्य समाधिलाभद्वारस्य तृतीयं 'कवच' प्रतिद्वारम् - - त्रिविधपरीषहसम्यक्सइनविषयेऽनेकोदाहरण पूर्वकं चतुर्गतिदुःखवर्णनादिपूर्वकं च क्षपकं प्रति विस्तरतो हृदयङ्गमा प्रज्ञापना । चतुर्थस्य समाधिलाभद्वारस्य चतुर्थ 'समता 'प्रतिद्वारम् -- क्षपकस्य समभावप्रतिपत्तिः । For Private & Personal Use Only ४७ पृष्ठाङ्काः १२० १२१ १२१-२२ १२२ १२२ १२२-५९ १२२ १२२ १२३-४४ १४४-४५ १४५-५० १५०-५१ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy