________________
विषयानुक्रमः
गाथाका:
विषयः
पृष्ठाका
१७६-२३०
२३१-४२
१०४-५
२४३-३०४
१०५-१०
३०५-८
११०-११
१११
३१२-१४
द्वितीयस्य गणसंक्रमणद्वारस्य तृतीयं 'अनुशिष्टि 'प्रतिद्वारम्-गणसंक्रामकस्य क्षपकस्य गणाधिपस्य स्वशिष्यान् प्रति विविधो हृदयङ्गमो विस्तरतो हितोपदेशः। द्वितीयस्य गणसंक्रमणद्वारस्य चतुर्थ 'परगणचर्या 'प्रतिद्वारम्-गणसंक्रामकस्य क्षपकस्य गणाधिपस्य परगणगमने स्वहितनिरूपणम् द्वितीयस्य गणसंक्रमणद्वारस्य पञ्चमं 'सुस्थितगवेषणा'प्रतिद्वारम्निर्यामकगवेषणार्थ क्षेत्र-कालमर्यादानिरूपणम् , भाराधकस्य च तात्विकीव्याख्यापूर्वकं विस्तरतो निर्यामकस्वरूपनिरूपणम् । द्वितीयस्य गणसंक्रमणद्वारस्य षष्ठं 'उपसम्पदा'प्रतिद्वारम्-विद्याचरणयुक्तं वाचवृषभं प्रत्युपसम्पदार्थ क्षपकस्य प्रार्थना, वाचकभगवतश्चानुमतिः। द्वितीयस्य गणसंक्रमणद्वारस्य सप्तमं 'परीक्षा प्रतिद्वारम-आहारमधिकृत्य निर्यामकस्य क्षपकपरीक्षणम् । द्वितीयस्य गणसंक्रमणद्वारस्याष्टमं 'प्रतिलेखा'प्रतिद्वारम्-निर्यामकस्य क्षपकाराधनानिरीक्षणम् । द्वितीयस्य गणसंक्रमणद्वारस्य नवमं 'आपृच्छना 'प्रतिद्वारम्-क्षपकप्रतिचारकानुमतिकथनम्। द्वितीयस्य गणसंक्रमणद्वारस्य दशमं 'प्रतीच्या प्रतिद्वारम्-क्षपकप्रतिचारकसम्मतिपुरःसरं प्रतीच्छकनियुक्तिकथनम्। विधिविहितगणसंक्रमणफलम्। सविचारभक्तपरिज्ञामरणस्य तृतीयं ममत्वव्युच्छेदद्वारम् । श्रुतदेवताजयवादः। तृतीयस्य ममत्वब्युच्छेदद्वारस्य दश प्रतिद्वाराणि । तृतीयस्य ममत्वव्युच्छेदद्वारस्य प्रथमं 'आलोचना 'प्रतिद्वारम्क्षपकालोचनाया विस्तरतो निरूपणम् । तृतीयस्य ममत्त्वव्युच्छेदद्वारस्य द्वितीयं गुण-दोष'प्रतिद्वारम्विस्तरत आलोचनाहोषकथनपूर्वकमालोचनागुणनिरूपणम् । तृतीयस्य ममत्त्वव्युच्छेदद्वारस्य तृतीयं ‘शय्या'प्रतिद्वारम्-क्षपकयोग्यवसतिनिरूपणम् । तृतीयस्य ममत्त्वव्युच्छेद द्वारस्य चतुर्थ 'संस्तारक 'प्रतिद्वारम्क्षपकयोग्यसंस्तारकनिरूपणम् ।। तृतीयस्य ममत्त्वव्युच्छेदद्वारस्य पञ्चमं 'निर्यामक प्रतिद्वारम्विविधसुश्रूषाव्यापृताष्टचत्वारिंशभिर्यामकस्वरूपम् , उत्कृष्ट-मध्यमजघन्यनिर्यामकसंख्यानिरूपणं च।। तृतीयस्य ममत्त्वव्युच्छेदद्वारस्य षष्ठं 'दर्शन'प्रतिद्वारम्-भवचरमप्रत्याख्यानिनं क्षपकं प्रत्युत्कृष्टाहारदर्शनप्ररूपणम् ।
३१५ ३१६-४३८
११२-२२
११२
११२
३१७-१८ ३१९-४३
रा
११२-१४
३४४-८८
११४-१७
३८९-९१
३९२-९६
३९७-४१४
४१५-१६
१२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org