SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४५ गाथा पृष्ठाङ्काः ५८-६१ ६२-७४ ९०-९१ ७५-८७ ९१-९२ ८८-९४ ३ ९५-९९ ३ १००-७ विषयानुक्रमः विषयः प्रथमस्य परिकर्मविधिद्वारस्यैकादश प्रतिद्वाराणि । प्रथमस्य परिकर्मविधिद्वारस्य प्रथमं 'मह 'प्रतिद्वारम्-भक्तपरिज्ञाकारकयोग्यत्व निरूपणम् । प्रथमस्य परिकर्मविधिद्वारस्य द्वितीयं 'लिङ्ग 'प्रतिद्वारम्-मुखवत्रिका-रजोहरण-शरीराऽपरिकर्मत्व-अचेलकत्व-केशलोचरूपागि क्षपकलिङ्गानि। प्रथमस्य परिकर्मविधिद्वारस्य तृतीयं शिक्षा प्रतिद्वारम्-जिनवचनस्वरूपकथनपूर्वकं शिक्षापदसप्तकनिरूपणम् । प्रथमस्य परिकर्मविधिद्वारस्य चतुर्थ 'विनय प्रतिद्वारम्--ज्ञानादिपञ्चविधविनयस्वरूपादि वक्तव्यम् । प्रथमस्य परिकर्मविधिद्वारस्य पञ्चमं 'समाधि'प्रतिद्वारम्-मनोनिग्रहविषयं वक्तव्यम् । प्रथमस्य परिकर्मविधिद्वारस्य षष्ठं 'अनियतविहार'प्रतिद्वारम्-- दर्शनशुद्धयादिपञ्चाऽनियतवासगुणप्ररूपणम् । प्रथमस्य परिकर्मविधिद्वारस्य सप्तमं परिणाम 'प्रतिद्वारम्--अनशनकरणपरिणामप्ररूपणम् । प्रथमस्य परिकर्मविधिद्वारस्याष्टमं 'त्याग'प्रतिद्वारम्-संयमसाधनमात्रोपध्यतिरिक्तोपधित्यागनिरूपणम्, शय्याशुद्धयादिपञ्चविधशुद्विनिरूपणम् , इन्द्रियविवेकादिपञ्चविधविवेकनिरूपणं च । प्रथमस्य परिकर्मविधिद्वारस्य नवमं निःश्रेणि'प्रतिद्वारम्--भावनिःश्रेण्यारोहणविषयं वक्तव्यम् । प्रथमस्य परिकर्मविधिद्वारस्य दशमं भावना प्रतिद्वारम्-पञ्चविधसंक्लिष्टभावनातो हानिनिरूपणम् , लाभकथनपूर्वकं च पञ्चविधाऽसंश्लिष्टभावनानिरूपणम् । प्रथमस्य परिकर्मविधिद्वारस्यैकादशं 'संलेखना'प्रतिद्वारम्--संलेखनाभेदद्वयम् गा. १३५। बाह्यतपोभेदषट स्वरूपम् गा. १३७-४७॥ बाह्याभ्यन्तरसंलेखनाविषयं विस्तरतो वक्तव्यम् गा. १४८-६७ । सविचारभक्तपरिज्ञामरणस्य द्वितीयं गणसंक्रमणद्वारम् । जिनमतजयवादः द्वितीयस्य गणसंक्रमणद्वारस्य दश प्रतिद्वाराणि । द्वितीयस्य गणसंक्रमणद्वारस्य प्रथमं 'दिशा'प्रतिद्वारम-गणसंक्रामकस्य क्षपकस्य गणाधिपस्य स्वगणं प्रति दिशानिर्देशः। द्वितीयस्य गणसंक्रमणद्वारस्य द्वितीय क्षमणा'प्रतिद्वारम्-गणसंक्रामकस्य क्षपकस्य गणाधिपस्य स्वगणं प्रति, गणस्य च गणाधिपं प्रति क्षमापना। ११२-१६ ११७-२० ९५-९६ १३४-६७ ९६-९९ ९९-१११ १६८-३१५ १६८ १७१-७२ १०० १७३-७५ १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy