SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्काः ६७-६८ ६८-६९ ६९-८१ ४४ विषयानुक्रमः गाथाङ्का विषयः ७१३-२२ चतुर्दशं कुभावनात्यागानुशिष्टिप्रतिद्वारम्-पञ्चविंशतिविधाः कुभावनाः गा. ७१३-१९ । कुभावनावतो हानिः गा. ७२०-२१ । कुभावनापरिहरणे लाभः गा. ७२२ । ७२३-२८ पञ्चदशं संलेखनातिचारपरिहरणानुशिष्टिप्रतिद्वारम्--संलेखना विषयाः पञ्चातिचाराः, तद्वर्जनोपदेशश्च । षोडशं द्वादशशुभभावनानुशिष्टिप्रतिद्वारम्-द्वादशशुभभावनानां नामानि स्वरूपादि च। ७४५उ०-५१ सप्तदशं पञ्चविंशतिमहावतभावनानुशिष्टिप्रतिद्वारम्-पञ्चविंशति महावतभावनानां नामानि स्वरूपादि च । ७५२-५८ अनुशिष्टक्षपकस्य गुरुं प्रति हृदयङ्गमं वक्तव्यम् । ७५९-८९३ त्रिंशं 'कवच'द्वारम्-क्षपकदेयपानकस्वरूपं क्रमेण च पानस्यापि प्रत्याख्यानम् गा. ७५९-६१। वेदनामिभूतक्षपकस्य चिकित्सा निर्यामगुरुकृता च हृदयङ्गमा स्मारणा गा. ७६२-९३। आराधकनर-तिर्यञ्चविविधदृष्टान्तनिर्देशपूर्वकं गुरुकृता क्षपकस्य स्मारणा गा. ७९४-८४१ । क्षपकं प्रति चतुर्गतिदुःखनिरूपणात्मको गुरो विस्तरत उपदेशः गा. ८४२-९३ । ८९४-९१२ एकत्रिंशं 'नमस्कार'द्वारम्--पञ्चपरमेष्टिनमस्कारमाहात्म्यं नम स्कारपूर्वकं च क्षपकस्याराधना। ९१३-२५ द्वात्रिंशं 'आराधनाफल'द्वारम्-उत्तरोत्तरं मोक्षप्राप्तिकथन पूर्वकमाराधनाया विस्तरतः फलनिरूपणम् । ९२६-३२ माराधनामाहात्म्यप्ररूपक उपसंहारः १-९८९ सिरिवीरभदायरियविरझ्या आराहणापडाया-श्रीवीर भद्राचार्यविरचिता आराधनापताका । मङ्गलममिधेयं च। ४-५१ मोक्षोपायप्रयत्न - भाराधनोपायभेदचतुष्क - माराधनाविराधनाफल आराधनोपायभेदमतान्तरचर्चादिविषया पीठिका-मोक्षोपायप्रयत्ननिरूपणम् गा. ४-६ । ज्ञान-दर्शन-चारित्र-तपोरूपमाराधनोपायचतुकम् गा. ७। ज्ञान-दर्शन-चारित्र-तपोविषयं वक्तव्यम् गा.८-१४। आराधना-विराधनाफलम् गा.१५-१७ माराधनोपायभेदमतान्तरचर्चा गा. १८-२८ । आराधनायाः प्रवचनसारत्वम् गा. २९-३०। विराधना-आराधनाविषयं वक्तव्यम् गा. ३१-४१। पञ्चप्रकारमरणप्ररूपणम् गा. ४२-५०। श्रुतदेवतावन्दना। सविचारभक्तपरिज्ञामरणस्य द्वारचतुष्कम् । ५६-१६७ सविचारभक्तपरिज्ञामरणस्य प्रथमं परिकर्मविधिद्वारम् । ८१-८२ ८२-८३ ८४ ८५-१६८ ८५-८९ ८९ ८९-९० ९०-९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy