SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ गाथाङ्काः ६३४-३९ ६४०-४९ ६५०-७० ६७१-७३ ६७४-८४ ६८५-९२ ६९३-९८ ६९९-७०२ ७०३-१२ Jain Education International विषयानुक्रमः विषयः चतुर्थत निरूपणम् गा. ६१८ - २४ । परिग्रहदोषकथनपूर्वकं परिग्रहविरतिव्रतनिरूपणम् गा. ६२५-३१ । पञ्च महाव्रतरक्षोपदेशः गा. ६३२-३३ । पञ्चमं मदनिग्रहानुशिष्टिप्रतिद्वारम् – जातिमद-कुलमद-बलमदरूपमद- तपोमद - ऐश्वर्यमद- श्रुतमद-लाभमदवर्जन निर्देशः गा. ६३४ । विविध मददोषवक्तव्यम् गा. ६३५-३७ । जात्यादिमदाष्टकविषये दृष्टान्ताष्टक निर्देशः गा. ६३८-३९ । षष्ठमिन्द्रियविजयानुशिष्टिप्रतिद्वारम् ——भजितेन्द्रियदोष-जितेन्द्रियगुणकथनपूर्वकमिन्द्रियजयनिरूपणम् गा. ६४० - ४६ । पञ्चेन्द्रियजयविषये दृष्टान्तपञ्चकनिर्देशः गा. ६४७-४८ । सप्तमं कषाय विजयातुशिष्टिप्रतिद्वारम् -- कषायत्याग निरूपणम् गा. ६५० | कषायभेद-प्रभेदकथनम् गा. ६५१ । क्रोधदोषकथनपूर्वकं तत्यागनिरूपणम् गा. ६५२-५४ । क्षमाप्राधान्यम् गा. ६५५ । क्रोधदोष क्षमागुणविषये दृष्टान्तद्वयनिर्देशः गा. ६५६ | मानदोषवक्तव्यम् गा. ६५७-५८ । मानत्यागगुणकथनम् गा. ६५९-६० । मायादोषनिरूपणम् गा. ६६१-६२ । लोभदोषकथनपूर्वकं तत्त्यागनिरूपणम्, एतद्विषयकदृष्टान्तनिर्देशश्च गा. ६६३-६५। कषायजयोपदेशः गा. ६६६-७० । अष्टमं परीषहसहनानुशिष्टिप्रविद्वारम् - - द्वाविंशतिपरीषहनामानि तज्जयप्रेरणा च । नवममुपसर्गसहनानु शिष्टिप्रतिद्वारम् - सुर-मनुज - तिर्यञ्च- आत्मसंवेदनारूपोपसर्गचतुष्कस्य प्रत्येकं भेदचतुष्केणोपसर्गषोडशक निरूपणम्, उदितोपसर्गसह नोपदेशश्च । दशममप्रमादानुशिष्टिप्रतिद्वारम् - प्रमादत्यागकथनम् गा. ६८५ । प्रमादस्याष्टौ पंच च भेाः गा. ६८६-८८ | महाज्ञानिनामपि प्रमादकरणाद् भवभ्रमणम् गा. ६८९-९१ । प्रमादत्यागोपदेशः गा. ६९२ । एकादशं तपश्चरणानुशिष्टिप्रतिद्वारम् - तपोमाहात्म्यपुरस्सरं तपश्वरणोपदेशः । द्वादशं रागादिप्रतिषेधानुशिष्टिप्रतिद्वारम् - रागादिजनितदोष-रागादिजयकथनपूर्वकं राग-द्वेषपरित्याग निरूपणम् । त्रयोदशं निदानवर्जनानुशिष्टिप्रतिद्वारम् - निदानस्य भेदनवकम् मा. ७०३ । नवविधनिदान करणदोषकथनम् गा. ७०४ - ५ । प्रकारान्तरेण निदानभेदत्रयम्, तद्विषयकदृष्टान्तनिर्देशश्च गा ७०६-७ । निदानकरणात् संसारवृद्धिनिरूपणम् गा. ७०८-११ । आत्महितकरप्रार्थनाप्रेरणा गा. ७१२ । For Private & Personal Use Only ४३ पृष्ठाङ्का: ५४-५८ ५८ ५८-५९ ५९-६१ ६१ ६१-६२ ६२-६३ ६३-६४ ६४ ६४-६५ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy