SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः गाथाङ्काः पृष्ठाकाः ३५-४४ २२७ २२८ ५७-६२ २२९ ६३-७६ २२९-३० ७७-८३ २३०-३१ २३१ ८४-८५ १-७४ विषयः द्वितीयं 'व्रतोञ्चारण'द्वारम्-पापस्थानपरिहारपूर्वकं महाव्रतोच्चारणम् । तृतीयं क्षमणा'द्वारम्-चतुर्विधसङ्घ-सर्वजीवराशिं प्रति क्षमायाचना। चतुर्थ 'अनशन'द्वारम्--कृतमिथ्यादुःकृतस्यानशनप्रतिपत्तिनिरूपणम् । पञ्चम ‘शुभभावना'द्वारम्-एकत्व-अनित्यत्वादिभावनोद्यमकरणवक्तव्यम् । षष्ठं 'नमस्कारभावना 'द्वारम्-पञ्चपरमेष्ठिनमस्कारः, तन्माहात्म्यं च। उपसंहारः प्रकरणसमाप्तिश्च । ६. जिणसेहरसावयं पइ सुलससावयकाराविया आराहणा-६. जिनशेखरश्रावकं प्रति सुलसश्रावककारापिताऽऽराधना। प्रत्यासन्नमरणसमये प्रेरणा। अर्हत्स्वरूपनिरूपणपूर्वकमहन्नमस्कारः सिद्धस्वरूपनिरूपणपूर्वकं सिद्धनमस्कारः । आचार्यस्वरूपनिरूपणपूर्वकमाचार्यनमस्कारः। उपाध्यायस्वरूपनिरूपणपूर्वकमुपाध्यायनमस्कारः। साधुस्वरूपनिरूपणपूर्वकं साधुनमस्कारः। परमेष्ठिनमस्कारमहिमा। मङ्गलचतुष्कं लोकोत्तरचतुष्कं शरणचतुष्कं च । आलोचना-व्रतोच्चारणविषये प्रेरणा। सर्वजीवक्षमायाचनोपदेशः। वेदनासहन-अनशनकरणविषये प्रेरणा। उपर्युक्तवक्तव्यनिमित्तभूतसम्बन्धनिरूपणम् । ७. नन्दनमुन्याराधिता आराधना। नन्दनमुनिकृता दुःकृतगह:-सर्वजीवक्षामणा-शुभभावना-चतुःशरणग्रहण-पञ्चपरमेष्ठिनमस्कार-अनशनप्रतिपत्तिरूपा षड्विधाऽऽराधना। २-१० ११-२० २१-२८ २९-३६ ३७-४३ ४४-४५ ४६-४९ ५०-५१ ५२-६३ ६४-७२ ७३-७४ २३२-३९ २३२ २३२-३३ २३३-३४ २३४ २३४-३५ २३५-३६ २३६ २३६ २३७ २३७-३८ २३८-३९ २३९ १-४० २४०-४३ २४०-४३ २४४ ८. आराहणाकुलयं-८. आराधनाकुलकम् । वोच्चारण-जीवक्षामणा-पापस्थानत्याग-दुःकृतनिन्दा-सुकृतानुमोदना-चतुःशरणग्रहण-एकत्वभावनाविषयं वक्तव्यम् । २४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy