SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४० गाथाङ्काः ७९-८२ ८३-९१ ९२-९९ १००-२ १०३ -४४ १४५ - ६२ १६३-२१८ २१९-३३ २३४-७१ २७२-३०० Jain Education International विषयानुक्रमः विषयः नवमं 'वसति' द्वारम् - क्षपकयोग्यवस तिनिरूपणम् दशमं 'संस्तार ' द्वारम् - क्षपकयोग्य संस्तारकविषये उत्सर्गापवाद गर्भ वक्तव्यम् । एकादशं 'द्रव्यदान' द्वारम् — क्षपकस्य चरमकाले माहार- पानदानविषयं निरूपणम् । . द्वादशं 'समाधिपान - विरेक ' द्वारम् - क्षपकस्य समाध्यर्थं मधुरपानविरेचनद्रव्यनामनिर्देशपूर्वकं तद्दाननिरूपणम् । त्रयोदशं 'गणनिसर्ग ' द्वारम् - क्षपकस्य गच्छाधीशाचार्यस्यात्मनः स्थाने योग्यगणाधिपस्थापना, प्रस्थापितगणाधिपं गणं च प्रति क्षपकाचार्यस्य हृदयङ्गमं वक्तव्यम्, क्षपकाचार्य-गणयोश्च परस्परं क्षमापनम् । चतुर्दशं 'चैत्यवन्दन' द्वारम् — गुरुं प्रति मुनेरन शनप्रतिपत्यर्थमनुज्ञाप्रार्थना गा. १४५-४७, चैत्यवन्दनकरणसूचनात्मकाऽनुमोदनापुरस्परं गुरोरनुज्ञा क्षपकस्य च चैत्यवन्दना गा. १४८-५३ । श्रावकमाश्रित्याऽनशनप्रतिपत्तेः सविस्तरं निरूपणम् गा. १५४-६२ । पञ्चदर्श 'आलोचना' द्वारम् — संविग्नगीतार्थगुरोः पुरत आलोचनाविधाननिर्देशः, अगीतार्थस्य च पुरत भालोचनाविधानदोषनिरूपणम् गा. १६३-६४ । आलोचनाविधानार्थं गीतार्थगवेषणार्थं क्षेत्र - कालावधिनिरूपणम् गा. १६५ । गुरुसमीपसंप्रस्थितस्यान्तर कालगतस्य अकृता लोचनस्याप्यालोचनापरिणामवत आराधकत्वम् गा. १६६ । आलोचनाविधानस्य विस्तरतः प्ररूपणम् गा. १६७-७५ । ज्ञानाचारातिचारालोचना गा. १७६-७९ । दर्शनाचारा तिचारालोचना गा. १८०-८४ । चारित्राचारातिचारालोचना गा. १८५-९७ । तपभाचाराविचारालोचना गा. १९८ । वीर्याचाराविचारालोचना गा. १९९-२०० । श्रावकमाश्रित्यालोचनाप्ररूपणम् गा. २०१-२ । आलोचनाविषयं विस्तरतो निरूपणम् गा. २०३-१२ । सशल्यालोचनानिषेधः गा. २१३-१८ । षोडशं 'व्रतोवार ' द्वारम् -- गुरुसकाशात् क्षपके महाव्रतारोपणम् गा. २१९-२७। क्षपकश्रावकमाश्रित्य गुरुसकाशाद् अणुव्रतारोपणम् गा. २२८-३३ । सप्तदशं 'चतुःशरण द्वारम् क्षपककृता अर्हत्-सिद्ध-साधु- धर्मरूपचतुःशरणप्रतिपत्तिः गा. २३४-७१ । अर्हच्छरणम् गा. २३६-४४, सिद्धशरणम् गा. २४५- १३, साधुशरणम् गा. २५४-६२, धर्मशरणम् गा. २६३-७१ । अष्टादशं 'दुःकृत गर्दा ' द्वारम् -- इहान्यभवकृतविविधारम्भसमर्जित कृतां क्षपणककृतं विस्तरतो गर्हा- मिथ्यादुष्कृतकरणादि । For Private & Personal Use Only पृष्ठाङ्का: ८-९ ९ ९-१० १० ११-१४ १४-१६ १६-२१ २१-२२ २२-२५ २५-२८ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy