________________
४१
गाथाङ्काः
पृष्ठाङ्क:
३०१-४९
विषयानुक्रमः
विषयः एकोनविंशं 'सुकृतानुमोदना'द्वारम्-अर्हत-सिद्ध-आचार्य-उपाध्याय-निर्ग्रन्थ-निर्ग्रन्थिनी-श्रावक-श्राविका-देवकृतजिनभक्ति-तियचनारककृताराधना-विविधजीवगतगुणानाम्, स्वकृतचारित्रपालनआचार्यादिवैयावत्य-स्वाध्याय-योगोद्वहन-सामाचारीपालन-धर्मोंपदेश-शास्त्रावगाहन-शिष्यपाठन-सिद्धान्तवाचना-अपूर्वशास्त्ररचनापूर्वसूरिरचितग्रन्थव्याख्या-श्रावकश्राविकाव्रतारोपादि-शिष्यनिष्पत्तिभाचार्यादिपदारोप - विविधतपोऽनुष्ठान - विविधसंयममार्गपालन - उन्मार्गनिवारण-सन्मार्गस्थापनादीनां क्षपकमुनिकृता अनुमोदना गा. ३०१-३१। स्वकृत-कारिता-ऽनुमोदितानां मिथ्यात्वत्यागसम्यक्त्वप्राति-धर्मप्राप्ति-सुगुरूपदेशश्रवण-जीवाजीवादितत्त्वप्राप्तितीर्थयात्रा-गुरुयात्रा-रथयात्रा-जिनचैत्यनिर्माण-जिनप्रतिमास्थापनसङ्घपूजा-मुनिप्रतिलाभन-सहधर्मिवात्सल्य-पुस्तकपुस्तिकालेखनरूपज्ञानप्रपानिर्माण - नवजिनबिम्बप्रवेश-त्रिकालजिनार्चन-भव्यजीवप्रतिबोध-सुगुरुसेवा-प्रवजितुकामश्रावकस्थापनाचार्यप्रदान-प्रव्रज्योत्सुकनिजापत्यविसर्जन-प्रव्रज्योत्सवकरण-जीर्णजिनालयोद्धार-पौषधशालानिर्माण-परिग्रहपरिमाणकरण-उचितदानविधि-शास्त्रोक्तविविधतपश्चरण-तपउद्यापन-जिनपूजा-जिनप्रतिमाऽऽभरणनिर्माण-उभयसान्ध्यसामायिककरण-पर्वतिथिपौषधकरण-दीनानाथदुःस्थितजनोद्धरण-धार्मिकजनवात्सल्यादिकरण - ग्लानसाधुसेवा-देवगुरुभक्तिधर्मश्रवण-परोपकार-विनय-प्राणिदया-गुणिपक्षपातादीनां क्षपकश्रावककृता भनुमोदना गा. ३३२-४९ । विंशतितमं 'जीवक्षमणा'द्वारम्-क्षपककृता चतुर्गतिगतजीवान् प्रति कृतानामपराधानां क्षमापना गा. ३५०-४०७ निरकगतिजीवान् प्रति क्षमापना गा. ३५१-५६, तिर्यग्गतिजीवान् प्रति क्षमापना गा. ३५७-८९, मनुष्यगतिजीवान् प्रति क्षमापना गा. ३९०-९६, देवगतिजीवान् प्रति क्षमापना गा. ३९७-४०७] नरकादिचतुर्गतिभवेषूत्पन्नात्मनाऽनेकजीवान् प्रति कृतानामपराधानां क्षमापना गा. ४०८-६९ [नारकत्वेनोत्पन्नेन कृतानापराधानां क्षमापना गा. ४०९, तिर्यञ्चत्वेनोत्पन्नेन कृतानामपराधानां क्षमापना गा. ४१०-२१, मनुष्यत्वेनोत्पन्नेन कृतानामपराधानां क्षमापना गा. ४२२-५९, देवत्वेनोत्पन्नेन कृतानामपराधानां क्षमापना गा. ४६०-६९।। एकविंशं 'स्वजनक्षमणा'द्वारम्-मातृ-पितृ-मित्र-भगिनी-पुत्रीभार्या पति-स्नुषा-श्वश्रू-श्वशुर-बन्धु-सम्बन्धि-दायिकान् प्रति इहाभ्यभवकृतानामपराधानां क्षपककृता क्षमापना। द्वाविंशं 'सङ्घक्षमणा'द्वारम् साधु-साध्वी-श्रावक-श्राविकारूपचतुर्विधसङ्घप्रति कृतानामपराधानां क्षपककृता क्षमापना [सङ्घस्वरूपम्
२८-३२
३५०-४६९
३२-४२
४७०-७८
४२-४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org