SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गाथाङ्काः १-९३२ 9 २-७ ८-२४ २५-२८ २९-४३ ४४-४७ ४८-६३ ६४-७० ७१-७४ ७५-७८ Jain Education International विषयानुक्रमः विषयः १. पाईणायरियविरइया आराहणापडाया- प्राचीनाचार्यविरचिता आराधनापताका मङ्गलमभिधेयं च । उत्तमार्थविषेर्द्वात्रिंशद्द्द्वार निरूपणम् । प्रथमं ' संलेखना ' द्वारम् — आभ्यन्तर संलेखना - बाह्यसंलेखनारूपं= कषायसंलेखना- शरीरसंलेखनारूपं संलेखनाया भेदद्वयम् गा. ८ उत्कृष्ट-मध्यम- जघन्यभेदायास्त्रिविधायाः संलेखनायास्तपोनिरूपणादि गा. ९-१५ । कषायसंलेखना निरूपणम् - कषायसंलेखना या व्याख्या गा. १६, क्रोध - मान-माया-लोभजयोपायाः गा. १७, कषायकरणहानिनिरूपणं कषायशमननिरूपणं च गा. १८-२०, संज्ञा - गारव-इन्द्रिय-विकथा-विषय-अशुभध्यान-अशुभलेश्या-रागद्वेष-मदस्थान - भयस्थान - शल्यत्रि करूपनोकषायसंलेखनानिरूपणम् गा. २१-२२ । संलिखितशरीरस्य क्षपकस्य स्वरूपं गुरुपादमूलगमनं च गा. २३-२४ । द्वितीयं 'परीक्षा' द्वारम् — संलिखितशरीरस्य क्षपकस्य गुरुकृतपरीक्षणम् । तृतीयं 'निर्यामक' द्वारम् — निर्यामकस्वरूपम् गा. २९-३२। उत्कृष्टतोऽष्टचत्वारिंशन्निर्य मकसाधुकर्तव्य निरूपणम् गा. ३३-३९ । जघन्यतो निर्यामकसाधुद्वयनिरूपणम्, एकनिर्यामकनिषेधः, एकस्मश्च निर्यामके विविधदोष निरूपणम् गा. ४०-४३ । चतुर्थ 'योग्यत्व' द्वारम् - भक्तपरिज्ञा कारकस्य योग्यत्वख्याप वक्तव्यम् । पञ्च मं 'अगीतार्थ ' द्वारम् - अगीतार्थसन्निधौ अनशनप्रतिपत्तिनिषेधः गा. ४८ । अगीतार्थसन्निधौ अनशनकरणे विस्तरतो दोषनिरूपणम् गा. ४९-५४ । क्षेत्रं कालं च प्रतीत्य क्षपकार्थ गीतार्थमार्गणानिरूपणम् गा. ५५-५६ । गीतार्थसन्निधौ उत्तमार्थसाधनायां विस्तरतः क्षपकलाभ निरूपणम् गा. ५७-६३ । षष्ठं 'संविग्न' द्वारम् - असंविझसकाशे दोषनिरूपणपूर्वकमनशनविधिकरणनिषेधः गा. ६४-६७ । क्षेत्रं कालं च प्रतीत्य संविग्नमुनिमार्गणानिरूपणपूर्वकं संविभमुनिसकाशे उत्तमार्थ करणनिर्देशः गा. ६८-७० । सप्तमं ' निर्जरणा' द्वारम् - स्वाध्याय - कायोत्सर्ग-वैया नृत्य-अनशनैरसंख्य भवकर्मनिर्जरानिरूपणम् । अष्टमं 'स्थान' द्वारम् — आपके प्रतीत्य धर्मध्यानबाधकस्थाननिर्देशः । For Private & Personal Use Only पृष्ठाङ्काः १-८४ 9 १-२ २-३ ३ ४-५ ५ ५-७ ७ ७-८ ८ www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy