SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ३. पज्जंताराहणा 1999. सिद्धतवायणाए गहणं तह गाहणं च सिस्साणं । निम्माणमउव्वाणं सुयसत्थाणं पसत्थाणं ॥७८॥ 2000. वित्तीणं चुन्नीणं करणं कयपुव्वसूरिंगंथाणं । सम्मत्त-सव्वविरईए देसविरईए आरोवो ॥७९॥ 2001. नियमाऽभिग्गहगहणं सयं, परेहिं गहावणं विहिणा । परिगहपमाणगहणं सभंगयं सङ्क-सड़ीणं ॥ ८॥ 2002. पडिमारोवो तेसिं तहेव आलोयणापयाणं च । निप्फायणं च विणओवयारनिउणाण सिस्साणं ॥ ८१ ॥ 2003. आयरियाण उवज्झाययाण समहत्तराण पयठवणं । थेर-ऽभिसेय-पवत्तिणि-गणवच्छेयाण व गणीणं ॥ ८२॥ 2004. नवकप्पो य विहारो, समत्थवत्थूण अपडिबंधत्तं । उद्देसियाइयाणं चागं तहऽणेसणिज्जाणं ॥ ८३॥ 2005. तह बारसहा करणं सभितर-बाहिराण य तवाणं । आयारपंचगस्स य तहेव परिपालणा परमा ॥ ८४॥ 2006. मलधारणमवणीए सयणं वासो य गुरुकुलम्मि सया । निस्संगया य निप्पडिकम्मत्तं जयण सयकालं ॥८५॥ 2007. उग्गपरीसहसहणं पमाणओ वा वि वेससंधरणं । बायालीसेसणदोसवज्जियं पिंडगहणं च ॥८६॥ 2008. केसुद्धरणं दुसहं, इंदियगामस्स जं वसीकरणं । पंचन्ह वि अट्ठन्ह वि परिहारो वि य पमायाणं ॥८७॥ 2009. उम्मग्गनिवारणयं सुमग्गपट्ठावणं च भव्वाणं । एमाई जं विहियं अणुमोए हं तमप्पहियं ।। ८८॥ 2010. आयरियाण मुणीण वि एसा सुकडाणुमोयणा भणिया । नवरं पुण नाणतं सूरीणं पंचहिं पएहिं ॥ ८९॥ 2011. अह सावगो वि कोई धन्नो आराहणं च कुणमाणो। सुकडाणुमोयणेणं अप्पाणं भावए एवं ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy