SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ पइण्णयसुत्तेसु ४७२३. अलीणजुत्तसवणा पीणसुमंसलपसत्थसुकवोला । पंचमिचंदनिडाला उडुवइपडिपुण्णवरवयणा ॥११८२॥ ४७२४. छत्तुत्तमंगसोहा घणनिचियसुबद्धलक्खणोकिण्णा । कूडागारसुसंठितपयाहिणावत्तवरसिरजा ॥ ११८३॥ ५ ४७२५. लक्खणगुणोववेया माणुम्माणपडिपुण्णसव्वंगा। पासाय दरिसणिज्जा अभिरूवा चेव ते मणुया ॥११८४ ॥ ४७२६. सुपइट्ठियचलणाओ निचं पीणुन्नएहिं थणएहिं । ससिसोमदंसणाओ ताणं मणुयाण महिलाओ ॥११८५ ॥ ४७२७. एव परिवडमाणे लोए चंदे व्व धवलपक्खम्मि । सुसमसुसमाय तइया तिरियाण वि सव्वसोक्खाइं ॥११८६ ॥ ४७२८. सम्मं वासति मेहो, होति य सुरसाइं ओसहिबलाई। ओसहिबलेण आऊ वडूइ मणुयाण तिरियाणं ॥ ११८७ ॥ ४७२९. उस्सप्पिणीइमीसे छट्ठो अरगो उ वन्निओ एसो। रायगिहे गुणसिलए गोयममादीण समणाणं ॥११८८॥ १५ [गा. ११८९-१२२५. उपसंहारो विविहो धम्मोवएसो य] ४७३०, ओसप्पिणि छन्भेया एवं उस्सप्पिणी वि छब्भेया । एवं बारस अरगा निविट्ठा वद्धमाणेणं ॥ ११८९ ॥ ४७३१. एयं तित्थोगालिं जिणवरवीरेण भासियमुदारं । रायगिहे गुणसिलए परमरहस्सं सुयमणग्धं ॥११९० ॥ २० ४७३२. मिच्छत्तमोहियाणं सद्धम्मपरम्मुहाण जीवाणं । सियवायबाहिराणं तह कुस्सुइपुण्णकण्णाणं ॥ ११९१ ॥ ४७३३. परपरिवायरयाणं कुल-गण-संघस्संऽनिव्वुइरताणं । चारित्तदुब्बलाणं मा हु कहिन्जा हुँ जीवाणं ॥ ११९२॥ 1.सबस्स तिब्धहरताणं सं० । संयनिश्वहरताणं हं० । संघनिव्वहरताण की०॥३.हिला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy