SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं [गा. ११७०-८८. आगमेस्सुस्सप्पिणीए छट्ठस्स सुसमसुसमाअरगस्स भावा] ४७११. सुसमसुसमाए कालो चत्तारि हवंति कोडिकोडीओ। इय सागरोवमाणं कालपमाणेण नायव्वा ॥११७० ॥ ४७१२. जह जह वडति कालो तह तह वडूंति आउ-दीहादी॥ उवभोगा य नराणं तिरियाणं चेव रुक्खेसु ॥११७१॥ ४७१३. सुसमसुसमामणूसा तिन्नेव य गाउयाई उच्चत्तं । तिन्नि पलिओवमाइं परमाउं तेसि होइ बोधव्वं ॥११७२ ॥ ४७१४. नयण-मणकंतरूवा भोगुत्तमसव्वलक्खणधरा य । सव्वंगसुंदरंगा रत्तुप्पलपत्तकर-चरणा ॥११७३॥ ४७१५. नग-नगर-मगर-सागर-चक्कंकुस-वज-पव्ववरजुत्ता। सुपइट्ठियवरचलणा उन्नयतणु तंबनक्खा य ॥११७४ ॥ ४७१६. सुसिलिट्ठगूढगुज्झा एणीकुरविंदवत्तवरजंघा । सामुग्गगूढजाणू गयससणसुजायसरिसोरू ॥ ११७५ ॥ ४७१७. वरवारणमत्तगती सुजायवरतुरयगुज्झदेसा य । वरसीहवट्टितकडी वइरोवमदेसमज्झा य ॥११७६॥ ४७१८. गंगावत्तपयाहिणरविकिरणविबुद्धकमलसमनाभी । रमणिज्जरोमराती झस-विहगसुजातकुच्छीया ॥११७७॥ ४७१९. संगतपासा सण्णयपासा सुंदरसुजायपासा वि। बत्तीसलक्खणधरा उवचितवित्थिण्णवरवत्था ॥११७८ ॥ ४७२०. पुरवरवरफलिहभुया घणथिरसुसिलिट्ठपव्वसंधीया। वरपीवरंगुलितला चउरंगुलिसरिसवग्गीवा ॥ ११७९ ॥ ४७२१. सुविभत्तवित्तमंसू पसत्थसदूलविपुलवरहणुया। बिंबोट्ठ धवलदंता गोखीरसरिच्छदसणाभा ॥११८०॥ ... ४७२२. तवणिज्जरत्तजीहा गरुलाऽऽययउज्जुतुंगनासा य । वरपुंडरीयनयणा आणामियचाववरभुमया ॥११८१॥ वरी २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy