SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ५०२ पइण्णयसुत्तेसु ४५७०. गय १ उसभ २, • गांहा ॥१०२९ ॥ ४५७१. एते चोदस सुमिणे पासइ भद्दा सुहेण पासुत्ता । जं रयणि उववण्णो कुच्छि सिद्धत्थतित्थयरो ॥१०३०॥ ४५७२. चउसु वि एरवएसुं एवं चउसु वि य भरहवासेसु । उववण्णा तित्थयरा हत्थुत्तरजोगजुत्तेणं ॥१०३१॥ ४५७३. जो सो सेणियराया कालं काऊण कालमासम्मि । रयणप्पभाए तीसे उव्वट्टित्ता य इहइम्मि ॥१०३२॥ ४५७४. सीमंतगनरगाओ आउं परियाणि(? पालि)ऊण तो भगवं । चउरासितिसहसाणं वासाणं सो महापउमो ॥१०३३ ॥ १० ४५७५. चेत्तस्स सुद्धतेरसिचंदे हत्थुत्तराए जोगेणं । सिद्धत्थ-महापउमा जाया दस एगसमएणं ॥१०३४॥ ४५७६. नाणारयणविचित्ता वसुधारा निवडिया कलकलंती। गंभीरमहुरसदो य दुंदुभी तोलिओ गगणे ॥१०३५॥ ४५७७. जाण-विमाणारूढा अह एंति तहिं दिसाकुमारीओ। १५ उड्डू-महेलोगम्मि य वत्थव्वा तिरियलोगे य ॥१०३६॥ ४५७८. जाणविमाणपभाए रयणी आसी य सा दिवसभूया । सुरकण्णाहि समहियं दस वि य नयरे विराइत्था ॥१०३७॥ ४५७९. दससु वि वासेसेवं उप्पण्णा जिणवरा दस चेव । जम्मणमहो य सव्वो नेयव्वो जाव घोसणयं ॥१०३८॥ २. ४५८०. अद्धनवमा य मासा वासा तिन्नेव होंति वोकता। दूसमसूसमकाले तो उप्पण्णो महापउमो॥१०३९ ॥ ४५८१. चुलसीतिसहस्साई वासा सत्तेव पंच मासा य । वीर-महापउमाणं अंतरमेयं तु विन्नेयं ॥ १०४०॥ १. श्यतां १०२९ तमी गाथा॥ २, ताविको गेण सर्वास प्रतिषु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy