SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ २०. तित्थोगालीपइन्नयं ४५६०. नगरम्मि सयदुवारे होही राया उ सुम्मतीनामो । सव्वकलाणं णिहसो सव्वपयाणं च बुड़िकरो ॥१०१९ ॥ ४५६१. हय-गय-वरजोहजुतो हेलाविदेवियदरियपडिवक्खो। गरुयपरक्कमपयडो वेसमणसमाणविभवो य ॥१०२०॥ ४५६२. उत्तमरूवसुरूवो उत्तमविन्नाण-नाणसंपन्नो । वजरिसभसंघयणो इंदीवरलोयणो राया ॥१०२१ ॥ ४५६३. होही भद्दा पत्ती सुवण्णवण्णा वराणणा सुभगा। पढमिल्ले संघयणे चउसटिकलाण गहियत्था ॥१०२२॥ ४५६४. उस्सप्पिणीइमीसे बीतिसमाए उ वणियं किंचि। इगवीससहस्साई बीओ अरगो उ नायव्वो ॥१०२३॥ ४५६५. दूसमसुसमाकालो उदहिसमाणाण कोडिकोडीओ। जिण-चक्कि-दसाराणं किंचि समासं पक्क्खामि ॥ १०२४ ॥ [गा. १०२५-१११४. आगमेस्सुस्सप्पिणीए पढमस्स महापउमतित्थयरस्स चरियं जिणंतराइं च] ४५६६. नगरम्मि सतदुवारे सम्मुइरायस्स भारिया भद्दा । सयणिजे सुहसुत्ता चोदस सुमिणे उ पेच्छिहिति ॥१०२५॥ ४६६७. गय १ उसभ २ सीह ३ अभिसेय ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९। पउमसर १० सागर ११ भवणविमाण १२ रयणुच्चय १३ सिहिं १४ च ॥१०२६॥ २० ४५६८. एते चोदस सुमिणे पासइ भद्दा सुहेण पासुत्ता । जं रयणिं उववण्णो कुच्छिसि महायसो पउमो ॥१०२७॥ ४५६९. एरावते वि एवं सम्मुइरायस्स भारिया भद्दा । सयणिज्जे सुहसुत्ता चोइस सुमिणे य दच्छिहिति ॥१०२८॥ १. च पुट्टिकरो हं० की०॥ २. विहरिय सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy