SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ पण्णयसुत्ते ३७७६. तो जिणवरा भिसे वट्टंते विविहरूव-वेसधरा । ससुरासुर-गंधव्वा ससिद्ध - विज्जाहरा मुइया ॥ २३५ ॥ ३७७७. तत- विततं घण झुसिरं वज्जं वाइंति केइ सुरवसभा । गायंति ससिंगारं सत्तस्सरसीभरं गेयं ॥ २३६ ॥ ५ ३७७८. चउअभिणयसंजुत्तं उणयालीसंगहारपडिपुण्णं । सुल लियपयविच्छोहं नहं दाईति तत्थ सुरा ॥ २३७ ॥ ३७७९. वग्गंति फोडणं (? यं) ति य तिवई छिंदंति विविहवेसधरा । वासंति जलधरा इव सविज्जे-थणियं तहिं अण्णे ॥ २३८ ॥ ३७८०. इयहिंसिय-गयगज्जिय-रहघणघण- सीहणाय - जयसदे । कुणमाणेहिं सुरेहिं रसइ व गयणं दलइ भूमी ॥ २३९॥ ३७८१. नञ्चंति अच्छराओ अभिणयअंगोवहारपडिपुण्णं । चउरंगहारमणहरसहावभावं ससिंगारं ॥ २४० ॥ ३७८२. तो पहयभेरि-झल्लरि- दुंदुहिगंभीरमहुरनिग्घोसो । अंबरतले वियंभs हरिसुक्करिसं जणेमाणो ॥ २४१ ॥ १५ ३७८३. ससुरासुरनिग्धोसो कहकहे - उक्कडि (ट्ठि) कलयलसणाहो । सुव्वइ दससु दिसासुं पक्खुहियमहोदहिसरिच्छो ॥ २४२ ॥ ३७८४. तो दुग्ग (१ व्वा) - सिद्धत्थग-सव्वासहि-कुसुम - न्हाणवासेहिं । अच्चुयइंदो दससु वि जिणाभिसेयं कैरेसि हं ॥ २४३॥ ३७८५. अवसेसा वि सुरवती तेणेव कमेण पाणयाईया | सव्विडीए सपरिसा जिणाभिसेयं करेसि हं ॥ २४४ ॥ ३७८६. जाहे सव्वेहिं कया अभिसेया देव-दाणवेहिं वा । सक्कीसाणा दोन्नि वि धवलव सहसिंगधाराहिं ॥ २४५ ॥ ४३० ܐ २० १. जयं सथणि सं० ई० । 'जयसथणिय त° ला० । 'जसथणि की० । मूलस्थः पाठो नोपलभ्यते प्रतिषु ॥ २. 'हकुडिकल सं० ला०। 'हउकुडिकस हं० ॥ ३. करेसिं ह हं० की० । करेसि ण्ह ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy