SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ४२९ २०. तित्थोगालीपइन्नयं ३७६४. अह सो ईसाणवती सहिओ बत्तीससुरवरिंदोह । उत्तरसिलाओ पंच वि सहस्सपत्ताणणो पत्तो ॥ २२३॥ ३७६५. तो तत्थ पवरकंचणमयम्मि सीहासणे निवेसित्ता । इंदा जिणिंदचंदे उच्छंगेहिं धरेसी य ॥ २२४ ॥ ३७६६. छजंति सुरवरिंदा उच्छंगगए जिणे धरेमाणा । अभिणजाए कंचणदुमे व्वै पवर(१३) धरेमाणा ॥ २२५ ॥ ३७६७. अह अच्चुयकप्पवती चुयकलिकलुसाण जिणवरिंदाणं । अभिसेयं काउमणो अभिओगे सुरवरे भणइ ॥ २२६ ॥ ३७६८. “तित्थसरिया-महादह-चउउदहिजलं च दिव्वकुसुमं च । आणेह इहं सिग्धं जं चऽण्णं इट्टमभिसेए" ॥ २२७॥ ३७६९. सम्म पडिच्छिऊणं सुरवरवसभाण तं सुरा वयणं । आणेति विमलसलिलं सव्वेसु जहुत्तठाणेसु ॥ २२८॥ ३७७०. सवोसहि-सिद्धत्थग-हरियालिय-कुसुमगंधचुण्णे य । आणेति ते पवित्तं दह-नइ-तडमहि(ट्ठि)यं च सुरा ॥ २२९ ॥ ३७७१. तो अच्चुयकप्पवई सुवन्न-मणि-रयण-भोमकलसेहिं । । पउमुप्पलप्पिहाणेहिं कुसुमगंधुदगभरिएहिं ॥ २३०॥ ३७७२. अभिसिंचइ दस वि जिणे सपरि(री)वारो पहट्ठमुहकमलो । पहयपडुपडह-दुंदुहि-जयसदुग्घोसणरवेणं ॥ २३१॥ ३७७३. गोसीसचंदणरसं सुमणं साहावियं च दिव्वं च । सलिलं च तेयजणणं जिणाण उवरि छुहंति सुरा ॥ २३२॥ ३७७४. सुरगहियकलसमुहनिग्गएण गंधोदएण विमलेण । पउममहद्दहनिग्गयगंगासलिलोहसरिसेणं ॥ २३३॥ ३७७५. उवरि निवडतेणं बालजिणे तेयरासिसंपण्णे । अहियं दिप्पंति तर्हि घयपरिसित्ते हुयवहे व्व ॥ २३४॥ १. वकार ह. की० ॥२. व हिमपवरध सं. विना ॥ ३. मयं च ला०॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy