SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४१८ पदण्णयसुत्तेसु ३६३९. उत्तमरूवसुरूवा तेसिं भजाओ कुलगराणं तु। तासिं उदरुप्पन्ना नवसु वि वासेसु तित्थयरा ॥९८॥ ३६४०. एवं दस भवणीसा दससु वि वासेसु हुंति समकालं। उत्तमरूवसुरूवा तिनाणसहिया महाभागा॥९९॥ ५ [गा. १००-३१. मरुदेवीआइदसण्हं जिणजणणीणं सुविणदंसणाइ] ३६४१. मरुदेवीपमुहाओ वियसियकमलाणणाओ रयणीए । पेच्छंति सुहपसुत्ता चोदस पवरे महासुमिणे ॥१०॥ ३६४२. संखिंदु-कुंदगोरं विउलखं(? लक्ख), सुतिक्खसिंगग्गं । नियनियवयणमभिगयं वसभं पेच्छंति विलसंतं ॥१०१॥ १० ३६४३. बिइयं पि(१ वि)भिण्णकरडं सत्तंगपइट्ठियं धवलदंतं । ऊसियकरं गइंदं सुरिंदनागप्पमं पुरओ ॥१०२॥ ३६४४. विक्खिन्नकेसरसह(डं) महुगुलियक्खं सुजायनंगूलं । हरिणविवक्खं सक्खं सुतिक्खनक्खं तओ सीहं ॥१०३॥ ३६४५. चउहिं चउदंतेहिं नागवरिंदेहिं धवलदंतेहिं । सिरिअभिसेयं पेच्छंति जिणवराणं तु जणणीओ ॥१०४॥ ३६४६. नाणारयणविचित्तं वियसियकमलुप्पलं सुरभिगंधिं । छप्पयगणोववेयं दामं पेच्छंति सुसिलिटुं ॥॥१०५॥ ३६४७. उदयगिरिमत्थयत्थं रस्सिसहस्सेहि समणुगम्मतं । पेच्छंति सुहपसुत्ता कुमुदागरबोहगं चंदं ॥१०६॥ २० ३६४८. एवं वियसियवयणा रविमंडलमुज्जलं पगार्सितं । पेच्छंति अंबरगयं अब्भासत्थं ठियं पुरओ ॥१०७॥ ३६४९. दिव्वं रयणविचित्तं पेच्छंति महासयं परमरम्मं । निव्वजवजसारं विजुजलचंचलपडागं ॥१०८॥ ३६५०. तुंगं गयणविलग्गं धरणियलपइट्ठियं महाकायं । आगासं व मिणेउं ठियं महिंदज्झयं पुरओ ॥१०९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy