SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ १२. जोइसकरंडगं पइण्णय ३४२०. आसाढबहुलपक्खे भद्दवते कत्तिए य पोसे य । फग्गुण-वइसाहेसु य अतिरत्तं होति बोद्धव्वं ॥ २८४ ॥ ३४२१. एकंतरिता मासा तिधी वि जासु तु उडू समप्पंति । आसाढादी मासा, भद्दवतादी तिधी सव्वा ॥ २८५॥ ३४२२. तिण्णि सया पंचऽधिगा अंसा छेदो सयं तु चोत्तीसं । एंगादिबिउत्तरगुणो धुवरासी ऐस कातव्वो ॥२८६॥ ३४२३. सत्तट्ठि अद्धखेत्ते बिग-तिगगुणिता समे दिवड़े य । अट्ठासीती पुस्सो सोझो अभिजिम्मि बाताला ॥ २८७ ॥ ३४२४. एताणि सोधयित्ता 'जं सेसं तं तु होति णक्खत्तं । रवि-सोमाणं णियमा तीसा य उडूसमत्तीसु ॥ २८८॥ ३४२५. चत्तारि उडुसयाई बिउत्तराई जुगम्मि चंदस्स । तेसि पि य करणविधि वोच्छामि जहाणुपुव्वीय ॥ २८९ ॥ ३४२६. चंदस्सुतुपरिमाणं चत्तारि तु केवला अहोरत्ता । सत्तत्तीसं अंसा सत्तट्टिकतेण छेदेणं ॥ २९० ॥ ३४२७. चंदँउडुस्साऽऽणयणे पव्वं पण्णरससंगुणं णियमा । तिधिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ २९१॥ ३४२८. चोत्तीससयाभिहतं पंचुत्तरतिसयसंजुतं विभये । छ(१ छा)हि तु दसुत्तरेहि य सतेहि लद्धा उडू होंति ॥ २९२॥ ३४२९. सेसाणं अंसाणं चोत्तीसेणं सतेण हातव्वो। जं लद्धं ते दिवसा चंदस्स उडूपवण्णस्स ॥ २९३॥ २. १. एगाहिगमगिगुणो जेटि० खंटि० ॥ २. एस बोद्धव्वो पु० वि० मु० म०। होति नायब्वो सू०॥ ३. दुग-तिगुणिता समे दिवढखेत्ते। पु० वि० मु० सू० ॥ ४. पुस्से सोझा पु० मु०म०॥ ५. जा सेसा तं पु०॥ ६. जहाणुपुञ्चीया जेटि० । अहाणुपुवीए पु० वि० मु०॥ ७. य खं०॥ ८. चंदस्स उडुसु णयणे जे० ख०। चंदउऊआणयणे मु. सूटी० ॥ ९. ॥ २९ ॥ सत्तट्ठीय तु गुणिये पंचुत्तरतिसतभातिए लद्धं । रूवाधिके तु चंदो उडुम्मि ततिए मुणेयम्वो ॥ २९२ ॥ सेसाणं अंसाणं भागो सत्तट्ठिए तु हायब्वो। जं लद्धं ते दिवसा चंदस्स उडुम्मि पन्वस्स (? पत्तस्स) ॥ २९३ ॥ जे० ख०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy