SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ३९४ पइण्णयसुत्तेसु ३४११. णक्खत्त-सूर-ससिणो एसा भणिता उ मंडलम्मि गती । एत्तो उडुपरिवाडिं वोच्छामि अहाणुपुत्वीय ॥ २७५ ॥ [गा. २७६-९५. पन्नरसमं उउपरिमाणपाहुडं] ३४१२. 'बे आदिच्चा मासा एगट्ठी ते हवंतऽहोरत्ता । एतं उडुपरिमाणं अवगतमाणा जिणा बेति ॥ २७६ ॥ ३४१३. सूरउडुस्साऽऽणयणे पव्वं पण्णरससंगुणं णियमा । तिहिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ २७७॥ ३४१४. बिगुणेगट्ठीय जुतं बावीससतेण भाजिते णियमा । जं लद्धं तस्स पुणो छहिं हितसेसं उडू होति ॥ २७८ ॥ १० ३४१५. सेसाणं अंसाणं बेहि उ भागे हितम्मि जं लखें। ते दिवसा णातन्वा होति पवत्तसं य उडुस्स ॥ ॥ २७९ ॥ ३४१६. पाउस १ वासारत्तो २ सरदो ३ हेमंत ४ वसंत ५ गिम्हा ६ य । एते खलु छ प्पि उडू जिणवरदिट्ठा मए सिट्ठा ॥ २८० ॥ ३४१७. इच्छाउडू बिगुणितो रूवूणो बिगुणितो उ पव्वाणि । तस्सऽद्धं होति तिधी जत्थ समत्ता उडू तीसं ॥ २८१॥ ३४१८. ततियम्मि तु अतिरत्तं कातव्वं सत्तमे य पव्वम्मि । वास-हिम-गिम्हकाले चातुम्मासे विधीयते ॥ २८२॥ ३४१९. उडुसहितं अतिरतं, जुगसहितं होति ओमरत्तं तु । रविसहितं अतिरत्तं, ससिसहितं ओमरत्तं तु ॥ २८३ ॥ १. भणिया एसा उ पु० मु० वि०॥ २. परिमाणं वो जे० ख० पु० मु० म०॥ ३. दो मा पु०॥ ४. एयं तु परीमाणं जे० ख० ॥ ५. दुगुणे° पु० वि० मु० सू० । २७८-२७९ गाथायुगलस्थाने जे० ख० आदर्श योरेवंस्वरूपं गाथायुगलं वर्तते-एगट्ठीय विभत्ते तम्मि य लद्धम्मि रूवमादेजा। जति लद्धं हवति समं निरंसगो नत्थि दायब्वो॥ लद्धस्स तु छहि भागो जं सेसं सो उडू तु नायव्वो। उडुपरिवाडी य इमा नायव्वा माणुपुवीए ॥ इति ॥ ६. लद्धं स्वेण जुतं छहिं जेटि० खंटि० ॥ ७. हिते सि जं पु० मु० ॥ ८. °स्स अयणस्स पु. वि. मु०॥ ९. वासा सरदो हेमंत वसंत गिम्हकालो य। जे० ख०॥ १०. जिणोवइट्टा जे० खं०॥ ११. पुष्वद्धं जेटि० खंटि०॥ १२. उ कायव्वं अतिरित्तं स° पु० वि० मु०॥ १३. अतिरित्तं जेटि० खंटि०। एवमप्रेऽपि सर्वत्र ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy