SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ३८६ पइण्णयसुत्तेसु ३३३४. णवणउतिजोयणसहस्समुस्सितो उग्गतो सहस्समधे । विस्थिण्णो धरणितले य जोयणाणं दससहस्से ॥१९८॥ ३३३५. जत्थिच्छसि विक्खंभे मंदरसिहरांहि ओवतित्ताणं । एकारसहितलद्धो सहस्ससहितो तु विक्खंभो ॥ १९९ ॥ ५ ३३३६. मूल-ऽग्गविसेसम्मि उ उस्सयभयितम्मि जं भवे लद्धं । सा हर-णदी-णगाणं पदेसवडी उ सा उभतो ॥ २००॥ ३३३७. मूल-ऽग्गविसेसऽद्धकति उसुस्स य कतिजुतस्स जं मूलं । एस गिरिपासबाहा, सागरसलिले वि एमेव ॥ २०१॥ ३३३८. चंदा सूरा तारागणा य णक्खत्त-गहगणा चेव । तं ते पदक्खिणगंती परिंति मेरुं गतिरतीया ॥ २०२॥ ३३३९. पण्णरस मंडलाइं चंदस्स महेसिणो पदेसेंति । चुलसीय मंडलसतं अणूणगं बेंति सूरस्स ॥ २०३॥ ३३४०. जोयँणसयं असीयं अंतो ओगाहितूण दीवम्मि । तस्सुवीरं तु सपरिधि अभंतरमंडलं रविणो ॥ २०४॥ १५ ३३४१. तीसाणि तिण्णि जोयणसताणि ओगाहितूण लवणम्मिं । तस्सुप्परिं सपरिधिं बाहिरगं मंडलं रविणो ॥२०५॥ ३३४२. तिण्णेव सतसहस्सा पण्णरस य होंति जोयणसहस्सा। उगुणाणउतिपरिरयो अभितरमंडले रविणो ॥ २०६॥ ३३४३. तिण्णेव सयसहस्सा अट्ठारस होति जोयणसहस्सा । तिण्णि सता पण्णारा बाहिरए मंडले रविणो ॥२०७॥ २. १. जे० खं० पु. वि. मु० म० आदर्शेषु इयं गाथा एवंरूपा वर्तते-नवनउई च सहस्सा उविदो (उच्च' इत्यर्थः) अह (अधः) सहस्समोगाढो। धरणियले वित्थिण्णो [य] जोयणाणं दस सहस्सा ॥ इति। 'उन्विद्धो' स्थाने 'उचिट्टो' पु०॥ २. राओ मोवइत्ताणं पु० वि० मु०॥ ३. इयं गाथा जेटि० खंटि. आदर्शयोरेव वर्तते, जे. खं० पु० वि० मु०म० आदर्शेषु नास्ति ॥ ४. गती मेहं गतिरागतिकरा उ जे० ख०॥ ५. परेंति पु० मु०॥ १. पदंसेंति जे० खं०। उवदिसंति पु० वि० मु०म० ॥ ७. भासीतजोयणसतं अंतो जे०ख० ॥ ८. तस्स परिधी सपरिधी जे० ख०॥ ९. °म्मि। परिधी तस्स सपरिधी जे० ख०॥ १०. रसहिं अणिगा य नउतीओ। एसा परिरयरासी भाभि जे. खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy