SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ १९. जोइसकरंडगं पडण्णय ३३३१. महताधणुकट्ठातो डहरागं सोधइत्तुं धणुकट्ठ । जं तस्स हवति सेसं तस्सऽद्धं निदिसे बाहं ॥ १९५॥ ३३३२. विक्खंभ वग्ग दसगुण करणी वट्टस्स परिरयो होति । विक्खंभ पादगुणितो य परिरयो होइ गणितपदं ॥१९६॥ ३३३३. जंबुद्दीवस्स भवे बहमज्झे सव्वरतण-धातूंचितो। मेरू णाम णगवरो सुक्कीलो देवराईणं ॥१९७॥ १. गुपट्ठा जे० ख० पु० मु०॥ २. सोधयाहि धणुपटुं जे० खं० पु०॥ ३. जं एत्थ हवह सेसं तस्सऽद्धे पु० वि० मु०। जं हवति तस्थ सेसं तस्सऽद्धं जे० ख०॥ ४. एतद्गाथास्थाने जे० खं० आदर्शयोरित्थरूपा गाथा वर्तते-विखंभस्स कती दसगुणा उ वट्टस्स हवति खेत्तस्स। मूलं तस्स तु नियमा परिरयमाइंसु सुखुमेण ॥ इति ॥ ५. रिओ तस्स गणि° पु० वि. मु० म० ॥ ६. एतद्वाथानन्तरं जेटि० खंटि. आदर्शयोर्जम्बूद्वीपपरिरय-गणितपदावेदिकाः "जंबुद्दीवपरिरयो०, तेरस य अंगुलाई०, सत्तेव य कोडिसया.” इति तिस्रो गाथा दृश्यन्ते। जे. खं० आदर्शयोः पुनरेतद्वाथानन्तरं "जंबद्दीवपरिरयो" इत्येकैव गाथा वर्तते. अन्ये गाथे परिगलिते स्तः। श्रीमलयगिरिखत्तौ त उपरिनिर्दिष्टगाथात्रिकपर्विका गाउयमेरो पारस०" इति गणितपदाधिकांशार्थपरिपूर्तिरूपा चतुर्थ्यप्येका गाथाऽधिका उद्धृता दृश्यते । प. आदर्श च पुनः परिरय-गणितपदावेदिका एताश्चतस्रोऽपि गाथाः क्रमव्यत्यासेन वर्तन्ते. अर्थात् पूर्व गणितपदावेदकं गाथायुगलम् तदनन्तरं च परिरयावेदकं गाथायुगलमिति, लेखक. प्रमादजनितोऽयं क्रमव्यत्यास इति नात्र किञ्चिद् विचारणीयमस्ति । गाथाश्चेमाः-जंबुद्दीवपरिरयो तिण्णि उ सोलाणि सयसहस्साणि । बे य सया पडिपुण्णा सत्तावीसा समधिया य ॥१॥ तिण्णि य कोसे दीवो भट्ठावीसं च धणुसयं एकं । तेरस य अंगुलाई मद्धंगुलयं च सविसेसं ॥२॥ सत्तेव य कोडिसया णउतिं छप्पण्ण सयसहस्साई । चउणउतिं च सहस्सा सतं दिवड्ढं च गणितपदं ॥३॥ जेटि० खंटि•। अत्र पु० मु. आदर्शयोः 'गणितपदं' इति पाठस्थाने 'साहीयं' इति पाठो दृश्यते। श्रीमलयगिरिवृत्तावपि 'साहीय' पाठो वर्तते, तदनन्तरं तत्र “साधिकत्वप्रतिपादिका चेयं गाथा" इति निष्टङ्कयैषा चतुर्थ्यपि गाथा उद्धृताऽस्तिगाउयमेगं पन्नरस धणुसया तह धणूणि पन्नरस। सहि च अंगुलाई जंबुद्दीवस्स गणियपयं ॥४॥ इति। यद्यप्येता गाथाः प्राचीनटिप्पनके मलयगिरिवृत्तौ पु. प्रभृत्यादर्शेषु च वर्तन्त एव तथापि . नैता गाथा मूलग्रन्थसम्बन्धिन्यः, किन्तु टिप्पनककृता वृत्तिकृता चोद्धृता एवेति ज्ञायते। यतः प्राग् धनुःपृष्ठ इषु-जीवादीनां करणगाथानन्तरं न तत्र कस्यापि क्षेत्रस्य धनुःपृष्ठादिसङ्ख्याप्रमाणावेदिका गाथाः सन्तीति परिरय-गणितपदावेदिका गाथा अपि मूलग्रन्थसम्बन्धिन्यो न भवन्ति । अपि च यद्येता गाथा मूलग्रन्थसम्बन्धिन्यो भवेयुस्तदा गणितपदसङ्ख्यानमंशनिर्देशवर्जितं कथं प्ररूप्येत १ इत्यपि विचारणीयमेव। किञ्च-अत्र प्रकरणे एतन्निरूपणमप्रासनिकमप्याभातीति। श्रीमद्भिः सागरानन्दसूरिचरिणैः परिग्यगाथे मूलग्रन्थगाथात्वेन स्थापिते स्तः, गणितपदगाथे च वृत्तिगतगाथात्वेन स्थापिते स्तः, तदसङ्गतमेव प्रतीयते। वस्तुतस्तु एताश्चतस्रोऽपि गाथा टिप्पनक-वृत्तिगता एवेति न मया मूलगाथात्वेनाऽऽदृता इति। अत्रार्थे एतद्वस्तुविचारविशेषज्ञा बहुश्रुता एव प्रमाणमिति ॥ ७. तुचित्तलितो जेटि० खंटि.॥ प.२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy