SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ १९. जोइसकरंडगं पण्णयं ३२९९ सयभस भरणी अंद्दाऽसिलेस साती तहेव जेट्ठाओ । एते छ ण्णक्खत्तौ अद्धक्खेत्ता मुणेयव्वा ॥ १६३ ॥ ३३००. तिण्णेव उत्तराइं पुणव्वसू रोहिणी विसाहा य । ऐते छ ण्णक्खत्ता दिवड्डूखेत्ता मुणेयव्वा ॥ १६४ ॥ ३३०१. अवसेसा णक्खत्ता पण्णरस वि होंति तीसइमुहुत्ता । चंदम्मि एस जोगो णक्खत्ताणं समक्खाओ ॥ १६५ ॥ ३३०२. एैतीस रिक्खाणं आदाण-विसग्गजोयणाकरणं । चंदम्मिय सूरम्मिय वोच्छामि अहाणुपुव्वीय ॥ १६६ ॥ ३३०३. पव्वं पण्णरसगुणं तिधिसंहितं ओमरत्तपरिहीणं । बासीतीय विभत्ते लद्धे असे वियाणाहि ॥ १६७॥ ३३०४. "जं हवइ भागलद्धं तं कातव्वं चतुग्गुणं णियमा । अभिस्सि ऐक्वीसं भागे सोधेहि लद्धम्मि ॥ १६८ ॥ ३३०५. सेसाणं रासीणं सत्तावीसं तु मंडल सोज्झं । अभिस्सि सोधणासंभवे तु इणमो विधी होति ॥ १६९॥ ३३०६. सेसातो रासीतो रूवं घेत्तूण सत्तसट्ठितं । पक्खिव लद्धेसु पुणो अभिजिइ सोधेतु पुव्वकमा ॥ १७० ॥ १. अद्दा अस्सेसा साति तह य जेट्ठायो जे० सू० । अहा अस्सेला तह य साति-जेहाभो खं० ॥ २. जेट्ठा य ॥ पु० वि० मु० ॥ ३. 'त्ता पण्णरसमुहुत्त संजोगा ॥ जे० खं० पु० मु० म० सू० ॥ ४. राओ पु० जे० खं० पु० वि० मु० म० ॥ ५ एते छण्णक्खत्ता पणयालमुहुत्तसंजोगा | पु०वि० मु० म० सू० । पणयालीसमुहुत्ता एते छ च्चेव नक्खत्ता जे० खं० ॥ ६. जोगो समासतो एस वक्खातो जेटि० खंटि० ॥ ७ तेसिं णक्खत्ताणं भादा जे० खं० ॥ ८. गाणगाक' पु० वि० मु० म० ॥ ९ करणं । सक्खाणम्मि निरुत्तं वोच्छामि जहाणु जे० खं० ॥ १०. तिधिसंखित्तं बिसट्टिभागूणं । बासीतीय विभत्ते सेसं लं च जाणाहि जे० खं० ॥ ११. जे० खं० आदर्शयोः १६८ - १६९ - १७० गाथास्थाने एवंरूपं गाथायुगलं दृश्यतेजं हवइ भागलं तं कायव्वं चतुग्गुणं नियमा । सत्तट्ठीय विभत्ती (? त्ते) सेसेण जुओ भवे रासी ॥ मिरासीओ सोधेजा मंडलाणि पुण्णाणि । ऊणम्मि मंडलम्मि तु तीसाय गुणे हवइ सोनं ॥ पंच दस तेरसट्ठा ॥ १२. एक्कवीसा पु० मु० ॥ १३. मंडला सोज्झा पु० मु० ॥ १४. कता पु० मु० ॥ Jain Education International For Private & Personal Use Only ૨૮૬ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy