SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ १७. गच्छायारपइण्णय २९२५. निट्ठवियअट्ठमयठाणे संमियकसाए जिंइदिए । विहरिज्जा तेण सद्धिं तु छउमत्थेण वि केवली ॥४२॥ २९२६. जे अणहियपरमत्थे गोयमा ! संजए भवे । तम्हा ते विवजेज्जा दोग्गईपंथदायगे ॥४३॥ २९२७. गीयत्थस्स वयणेणं विसं हालाहलं पिबे । निम्विकप्पो य भक्खेजा तक्खणा जं समुद्दवे ॥४४॥ २९२८. परमत्थओ विसं णो तं, अमयरसायणं खु तं ।। निविग्धं जं न तं मारे, मओ वि सो अमयस्समो ॥४५॥ २९२९. अंगीयत्थस्स वयणेणं अमयं पि न धुंटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ॥ ४६॥ २९३०. परमत्थओ न तं अमयं, विसं हालाहलं खु तं । न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ॥४७॥ २९३१. अगीयत्थ-कुसीलेहिं संगं तिविहेण वोसिरे । मुक्खमग्गस्सिमे विग्घे, पहम्मी तेणगे जहा ॥४८॥ २९३२. पज्जलियं हुयवहं दऔं निस्संको तत्थ पविसिउं । अत्ताणं निदहिज्जाहि, नो कुसीलस्स अलिए ॥४९॥ २९३३. पजलंति जत्थ धगधगधगस्स गुरुणा वि चोइए सीसे । राग-दोसेण वि अणुसएण, तं गोयम ! न गच्छं ॥५०॥ २९३४. गच्छो महाणुभावो, तत्थ वसंताण निजरा विउला । सारण-वारण-चोयणमाईहिं न दोसपडिवत्ती ॥५१॥ २९३५. गुरुणो छंदणुवित्ती, सुविणीए जियपरीसहे धीरे । ण वि थद्धे, ण वि लुद्धे, णं वि गारविए विगहसीले ॥५२॥ २९३६. खते दंते गुत्ते मुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी-आवस्सग-संजमुज्जुत्ते ॥ ५३॥ १. सुसिय सा० । सोसिय° वृ०॥ २. ता जेऽणधीय सं०॥ ३, अग्गीयस्स सं० पु०॥" . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy