SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३१० पइण्णयसुत्तेसु २६२२. जा मे वयरपरंपर कसायकलुसेण असुहलेसेणं । जीवाणं कहवि कया सा वि य मे सव्वहा चत्ता ॥१०॥ २६२३. जंपि सरीरं इ8 कुडुंब उवगरण रूव विनाणं । जीवोवघायजणयं संजायं तं पि निंदामि ॥ ११ ॥ ५ २६२४. गहिऊण य मुक्काई जम्मण-मरणेहिं जाई देहाइं। पावेसु पसत्ताई तिविहेणं ताई चत्ताई ॥१२॥ २६२५. आवन्जिऊण धरिओ अत्थो जो लोह-मोहमूढणं । असुहट्ठाणपउत्तो मण-वय-काएहिं सो चत्तो॥१३॥ २६२६. जाई चिय गेह-कुडुंबयाई हिययस्स अइवइट्ठाई। जम्मे जम्मे चत्ताई वोसिरियाई मए ताई ॥१४॥ २६२७. अहिगरणाई जाइं हल-उक्खल-सत्थ-जंतमाईणि । करणाईहिं कयाइं परिहरियाई मए ताई ॥१५॥ २६२८. मिच्छत्तभावगाइं जाई कुसत्थाई पावजणगाई। कुग्गहकराई लोए निंदामि य ताई सव्वाई ॥१६॥ १५ २६२९. अन्नं पि य जं किंचि वि अन्नाण-पमाय-दोसमूढेणं । पावं पावेण कयं तं पि हु तिविहेण पडिकंतं ॥१७॥ [गा. १८-२६. ३ सुकडाणुमोयणा] २६३०. जं पुण देहं सयणं वावारं दविण नाण कोसलं । वट्टइ सुहम्मि ठाणे, तं सव्वं अणुमयं मज्झ ॥१८॥ २० २६३१. जं चिय कयं सुतित्थं, संत (? ता) ईदेसणा सुहं किचं । जीवाणं सुहजणयं, तिविहेणं बहुमयं तं पि ॥१९॥ २६३२. गुणपगरिसं जिणाणं, परोवयारं च धम्मकहणेणं । मोहजएणं नाणं, अणुमोएमो य तिविहेणं ॥२०॥ ... २६३३. सिद्धाण सिद्धभावं, असेसकम्मक्खएण सुहभावं । दसण-नाणसहावं, अणुमोएमो य तिविहेणं ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy