SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ १४ चउसरणपइन्नयं [गा. १. अत्थाहिगारा ] २६१३. चउसरणगमण १ दुक्कडगरिहा २ सुकाणुमो यणा ३ चेव । एस गणो अणवरयं कायव्वो कुसलहेउ ति ॥ १ ॥ [गा. २ - ६. १ चउसरणगमणं] २६१४. परिहीण राग-दोसा सव्वण्णू तियसनाहकयपूया । तिहुयणमंगल निलया अरहंता मज्झ ते सरणं ॥ २ ॥ २६१५. निविय अट्टकम्मा कयकिचा सासयं सुहं पत्ता । तियोयमत्थयत्था सिद्धा सरणं महं इहि ॥ ३ ॥ २६१६. पंचमहव्वयजुत्ता समतिण-मणि- लिड्डु-कंचणा विरया । सुग्गहियनामधेया साहू सरणं महं निचं ॥ ४ ॥ २६१७. कम्मविसपरममंतो, निलओ कलाण - अइसयाईणं । संसारजलहिपोओ सरणं मे होउ जिणधम्मो ॥ ५॥ २६१८. इय चउसरणगओ हं सम्मं निंदामि दुक्कडं इहि । कडं अणुमोमो सव्वं चिय ताण पञ्चक्खं ॥ ६॥ [गा. ७ - १७. २ दुक्कड गरिहा ] २६१९. संसारम्मि अनंते अणाइमिच्छत्तमोहमूढेणं । जं जं कयं कुतित्थं तं तं तिविहेण वोसिरियं ॥ ७ ॥ २६२०. जं मग्गो अवलविओ, जं च कुमग्गो य देसिओ लोए । जं कम्मबंधऊ संजायं तं पि निंदामि ॥ ८ ॥ २६२१. जं जीवघायजणयं अहिगरणं कह वि किंपि मे रइयं । तं तिविहं तिविहेणं वोसिरियं अज्ज मे सव्वं ॥ ९ ॥ ३०९ Jain Education International For Private & Personal Use Only ५ ܐ १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy