SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ३०४ पइण्णयसुत्तेसु २५७१. अरिहत्तं अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए, उज्झायत्तं उवज्झाए ॥५६॥ २५७२. साहूण साहुचरियं च, देसविरैई च सावयजणाणं । अणुमन्ने सव्वेसिं, सम्मत्तं सम्मदिट्ठीणं ॥ ५७॥ ५ २५७३. अहवा सव्वं चिय वीयरायवयणाणुसारि जं सुकडं । कालत्तए वि तिविहं अणुमोएमो तयं सव्वं ॥५८॥ [गा. ५९-६३. चउसरणगमणाईणं फलं] २५७४. सुहपरिणामो निच्चं चउसरणगमाइ आयरं जीवो। कुसलंपयडीओ बंधइ, बद्धाउ सुहाणुबंधाओ ॥ ५९॥ १० २५७५. मंदणुभावा बद्धा तिव्वणुभावाओ कुणइ ता चेव । असुहाओ निरणुबंधाओ कुणइ, तिव्वाओ मंदाओ ॥ ६०॥ २५७६. ता एयं कायव्वं बुहेहि निच्चं पि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसम्मि सुकयफलं ॥ ६१॥ २५७७. चउरंगो जिणधम्मो न कओ, चउरंगसरणमवि न कयं । चउरंगभंवच्छेओ न कओ, हा ! हारिओ जम्मो ॥ ६२॥ २५७८. इय जीव ! पमायमहारिवीरभदंतमेयंमज्झयणं । झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं ॥ ६३॥ ॥ इति कुसलाणुबंधंज्झयणं सम्मत्तं ॥१२॥ १. अरिहंतं अ° सं० जे० ला०॥ २. रयं च सं० जे० ला०॥ ३. वगगणाणं जे०॥ ४. सुकयं सा०॥ ५. वयं जे०॥ ६. लप्पयडी बं° जे०॥ ७. सुकइफ° सं० ला। सुगइफ जे० ॥ ८. भवुच्छे° जे० पु० ॥ ९. °मेव(?त)म° जे० ला. पु०॥ १०. बधिज्झ जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy