SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ १२. कुसलाणुबंधिअझयणं २५६१. पसमियकामपमोहं दिट्ठाऽदिट्ठेसु न कलियविरोहं । सिवसुहफलयममोहं धम्मं सरणं पवन्नो हं ॥ ४६ ॥ २५६२. र्नरयगइगमणरोहं गुणसंदोहं पेंवाइनिक्खोहं । निहणिय वम्महजोहं धम्मं सरणं पवन्नो हं ॥ ४७ ॥ २५६३. भासुरसुवन्नसुंदररयणालंकारगारवमहग्धं । निहिमिव दोगच्चहरं धम्मं जिणदेसियं वंदे ॥ ४८॥ [गा. ४९-५४. २ दुकडगरिहा] २५६४. चउसरणगमणसंचियसुचरियरोमंचअंचियसरीरो । कयदुक्कडगरिहाऽसुहकम्मक्खयकंखिरो भइ ॥ ४९॥ २५६५. इहभवियमन्नभवियं मिच्छत्तपवत्तणं जमहिंगरणं । जिणपवयणपडिकुङ्कं दुटुं गरिहामि तं पावं ॥ ५० ॥ २५६६. मिच्छत्ततमंधेणं अरिहंताइसु अवन्नवर्येणं जं । अन्नाणेण विरइयं इहि गरिहामि तं पावं ॥ ५१ ॥ २५६७. सुय-धम्म-संघ-साहुसु पाव पडिणीययाए जं रइयं । अन्ने पाँवेसुं इहि गरिहामि तं पावं ॥ ५२ ॥ २५६८. अन्नेसु य जीवेसुं मित्ती - करुणाइ गोयरेसु कयं । परियावणाई दुक्खं इहि गरिहामि तं पावं ॥ ५३ ॥ २५६९. जं मण-वंय-काएहिं कय- कारिय- अणुमईहिं आयरियं । धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं ॥ ५४ ॥ [गा. ५५-५८. ३ सुकडाणुमोयणा ] २५७०. अह सो दुक्कडगरिहाद लिउक्कड दुक्कडो फुडं भणइ । सुकडाणुरायसमुइन्नपुन्नपुलयंकुरकरालो ।। ५५ ॥ १. निरयगइ पु० ॥ २. पवायनि जे० ॥ ३. हियरणं सं० । हिकरणं जे० ॥ ४. यणिज्जं जे० पु० ला० ॥ ५. गरहा' सं० ॥ ६. हुस्स पाव पडणी जे० ॥ ७ पावेसु य इ° जे० ॥ ८. जीवेसु य मेसी' जे० ॥ ९. 'वह का' जे० ला० ॥ Jain Education International For Private & Personal Use Only ३०३ и १० १५ २० www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy