SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ २९४ पइण्णयसुत्तेसु [गा. १५-१६. ६ वीरणामं] २४८७. दुट्टऽट्टकम्मगंठिप्पवियारणलद्धलट्ठसंसद्द ! । तंवसिरिवरंगणाकलियसोह, तं तेण 'वीरो' सि ॥१५॥ २४८८. पढमवयगहणदिवसे संकंदणविणयकरणगयतण्हो । जाओ सि जेण वरमुणि !, अह तेण तुमं महावीरो'॥१६॥दारं ६। [गा. १७. ७ परमकारुणियणाम] २४८९. सचराचरजंतुदुहत्तभत्तथुयसत्त! सत्तु-मित्तेसु । करुणरसरंजियमणो, तेण तुमं 'परमकारुणिओ' ॥१७॥ दारं ७। [गा. १८. ८ सव्वन्नुणाम] १. २४९०. जे भूय-भविस्स-भवंति भाव सब्भावभावणपरेण । नाणेण जेण जाणसि, भन्नसि तं तेण 'सव्वन्नू' ॥१८॥ दारं ८॥ [गा. १९. ९ सव्वदरािसणाम] २४९१. 'ते कसिणॲयणभवणोयरि ट्ठिया नियनियस्सरूवेण । सामन्नओऽवलोयसि, तेण तुमं 'सव्वदरिसि'त्ति ॥१९॥ दारं ९। [गा. २०.१० पारगणामं] २४९२. पारं कम्मस्स भवस्स वा वि सुयजलहिणो व नेयस्स । सबस्स गओ जेणं, भन्नसि तं 'पारगो' तेण ॥२०॥ दारं १०। [गा. २१. ११ तिकालविउणाम] २४९३. पञ्चुप्पन्न-अणागय-तीयद्धावत्तिणो पयत्था जे । करयलकलियाऽऽमलय व्व मुणसि, 'तिकालविउ' तेण ॥ २१ ॥दारं ११॥ १. तपःश्रीवराङ्गनाकलितशोभः त्वम् । अत्र सोह इति लुप्तविभक्त्यन्तं पदं ज्ञेयम् ॥ २. थुइस सं.॥ ३. यान् भूत-भविष्यद्-भवतः भावान् सद्भावभावनापरेण । ज्ञानेन येन जानासि, ॥ ४. 'ते' उपरि अष्टादशगाथायामुक्ता भूत-भविष्यद्-भवद्भावाः कृत्स्नभुवनभवनोदरे स्थिताः नेजनिजस्वरूपेण। [तान् ] सामान्यतोऽवलोकसे, तेन त्वं सर्वदर्शीति॥ ५. भुवणभवणोयरट्टिया हं० प्र०॥ ६. लयं व प्र०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy