SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ११. वीरत्थओ २४७९. वंदण - थुणण-नमंसण- पूयण-सक्करण- सिद्धिगमणम्मि | अरहो सि जेण वरपहु !, तेण तुमं होसि 'अरिहिंतो ' ॥ ७ ॥ २४८०. अमर-नर- असुरवरपहुगणाण पूंयाए जेण अरिहो सि । [] मणुम्मुक्को, तेण तुमं देव ! ' अरिहंतो ' ॥ ८ ॥ दारं २ | [गा. ९ - १२. ३ अरहंतणामं ] २४८१. रैहु = गड्डि, सेससंगहनिदरिसणमंतो = गिरिगुहमणाणं | तं ते नत्थिदुयं पहु जिणिंद !, तेणारहंतो सि ॥ ९ ॥ २४८२. रहमग्गंतो अतं पि = मरणमवणीय जेण वरनाणा | संपत्तनियसरूवो जेण, तुमं तेण अरहंतो ॥ १० ॥ २४८३. न रहसि सद्दाइ मणोहरेसु अमणोहरेसु तं जेण । समयारंजियमण- करण- जोग ! तेणारहंतो सि ॥ ११ ॥ २४८४. अरिहा = जोग्गा प्याइयाण देविंद - ऽणुत्तरसुराई । ताण वि अंतो = सीमाकोडी, तं तेण 'अरहंतो ' ॥ १२ ॥ दारं ३ । [गा. १३. ४ देवणामं ] २४८५. सिद्धिवहुसंगकीलापरो सि, विजई सि मोहरिउवग्गे । तसुहपुन्न परिणइपरिगय !, तं तेण 'देवो 'त्ति ॥ १३ ॥ दारं ४ | [गा. १४. ५ जिणनामं ] २४८६. रागाइवेरिनिकिंतणेण, दुहओ वि वयसमाहाणा । जयसत्तक्करिसगुणाइएहिं, तेणं ' जिणो' देव ! ॥ १४ ॥ दारं ५ । १. पूयाइ जेण अरिहेसि हं० ॥ २. धीरमणमणु प्र० ॥ ३. रह गड्डि प्र० अस्या गाथायाछाया - रथः = गन्त्री, शेषसङ्ग्रहनिदर्शनम्, अन्तर् = गिरिगुहा अज्ञानम् । तत् ते नास्ति द्वयमपि हि जिनेन्द्र ! तेन अरथान्तर् असि ॥ ४. रहः = अग्रान्तः, अन्तमपि = मरणम्; अपनीय येन वरज्ञानात् । सम्प्राप्तनिजस्वरूपः येन; त्वं तेन अरहोऽन्तः ॥ इति च्छाया ॥ ५. अपि सं० । अग्गं पि प्र० ॥ ६. संपननिय सं० ॥ ७ जगत्सत्त्वोत्कृष्टगुणादिकैः ॥ Jain Education International For Private & Personal Use Only २९३ १० १५ www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy