SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ २४९ ८. इसिभासियाई २०५८. पच्चुप्पण्णरसे गिद्धा मोहमल्लपणोल्लिया। दित्तं पावंति उक्कंठं वारिमज्ञ व वारणा ॥ ४ ॥ २०५९. आहारमेत्तसंबद्धा कन्जाकजणिमिल्लिता । पैक्खिणो घतकुंभे वा अवसा पावेंति संखयं । मधु पास्यति दुर्बुद्धी पवातं से ण पस्सति ॥५॥ . २०६०. आमिसत्थी झसो चेव मग्गते अप्पणा गलं। आमिसत्थी चरित्तं तु जीवे हिंसति दुम्मती ॥६॥ २०६१. अणग्धेयं मणिं मोत्तुं सुत्तमत्ताभिनंदती । सव्वण्णुसासणं मोत्तुं मोहादीएहिं हिंसती । सोअमत्तेण विसं गेलं जाण तस्थेव जुंजती ॥७॥ २०६२. आजीवत्थं तेवो जो तु तप्पते विविहंबहुं । तवणिस्साए जीवंतो तवाजीवं तु जीवती ॥८॥ २०६३. णाणमेवोवजीवंतो चरित्तं करणं तहा। लिंगं च जीवणट्ठाए अविसुद्धं तुं जीवती ॥९॥ २०६४. विजा-मंतोपदेसेहिं दूतीसंपेसणेहि वा। भौवीभवोवदेसेहिं अविसुद्धं तु जीवति ॥१०॥ २०६५. मूल-कोउयकम्मेहिं भासापणइएहि या। अक्खाइओवदेसेहिं अविसुद्धं तु जीवति ॥११॥ इंदनागेण अरहता इसिणा बुइतं । [सु. १२-१५. विसुद्धभिक्खायरियानिरूवणं] २०६६. मासे मासे य जो बालो कुसग्गेण आहारए। ण से सुक्खायधम्मस्स अग्घती सतिमं कलं ॥१२॥ १. उक्कटुं पु० शुपा०॥ २. णिक्खि णो पु० शुपा०॥ ३ "मधु पास्यति दुर्बुद्धिः कथाप्रसिद्धः, प्रपातं तु न स पश्यतीति श्लोकार्धेपूर्ववत् ।' इत्यवचूरिः॥ ४. पवेति शुपा०॥ ५. मणि सो तु मत्थामत्ता शुपा०। मणिं सो तु सुत्थमत्थामि पु०॥ ६. °सणं जो तु मो शुपा० पु०॥ ७. सो अमतेण पु० शुपा, अत्रावचूरिः मूलस्थपाठानुसरिणी॥ ८. विसंगेणं जा पु०॥ ९. तवो मोत्तुं तप्प शु० अवचूर्वी च ॥ १०. ति शु०॥ ११. भावीतवो शुपा० । भावीतदेसे° पु०॥ १२. ति शु०॥ १३. भासाए णइ पु० शुपा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001044
Book TitlePainnay suttai Part 1
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1984
Total Pages689
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy